________________
४८
प्रायश्चित्तसंग्रहेwwwwwwwwwwwwwwwwwwwwwwwwmmmmmmmmmmmmmmm
चतुषष्ठिः गुरुमासाः गोक्षयमातंगखटिकादीनां । निर्ग्रन्थदीक्षादाने प्रायश्चित्तं समुद्दिष्टं ॥ कप्पव्ववहारे पुण छम्मासेहिं परं तु त्थि तवो। इह वडमाणतित्थे तेण य छम्मासियं दिण्णं ॥ २२५ ॥
कल्पव्यवहारे पुनः षण्मासैः परं तु नास्ति तपः । इह वर्धमानतीर्थे तेन च षण्मासिकं दत्तं ॥
छम्मासियं-इति षण्मासिकं ।
अण्णं वि य मूलुत्तरगुणादिचारेसु पुव्वमवि य तबो। वुत्तो जहारिहमिदो पुरिसे अधिकिच्चे पुण भणिमो ॥ २२६ ॥
अन्यदपि च मूलोत्तरगुणातिचारेषु पूर्वमपि च तपः ।
उक्तं यथाहै इतः पुरुषान् अधिकृत्य पुनः भणामः ॥ आगाढाधंचपयत्तचारिअणुविचिणो सपडिवक्खा । अह णरा होंति पुणो सोलसधा अक्खसंचारें ॥ २२७ ॥
आगाढ......"प्रयत्नचार्यनुवीचीकाः सप्रतिपक्षाः । अष्टौ नरा भवन्ति पुनः षोडशधा अक्षसंचारे ॥
१ अविकिच्छमिह भणिमो. क । २ वच्च. स । ३ यणुवीचीणो. ख । ४ अस्मादने ख-पुस्तके इदं गाथासूत्रं उपलभ्यते।।
पढमक्खे अंतगदे आदिगदे संकमे (दि ) विदियक्खो। विणि वि गंतूणंतं आदिगदे संकमेदि (तदि ) यक्सो ॥ प्रथमाक्षे अन्तगते आद्यागते संक्रामति द्वितीयाक्षः । द्वावपि गत्वान्तं आद्यागते संक्रामति तृतीयाक्षः॥ गाथेयं गोम्मटसारेऽपि वर्तते प्रमादसंख्यागणनावसरे ।