________________
छेदपिण्डम् ।
अइ वालवुड्डदासेरगन्भिणीसंढकारुगादीणं । पव्वज्जा दितस्स हु छग्गुरुमासा हवदि छेदो ॥ २१९॥
अतिवालवृद्धदासेरगर्भिणीषंढकार्वादीनां ।
प्रव्रज्यां ददतः हि षड्गुरुमासा भवति च्छेदः ॥ विंति परे एदेसु व कारुग णिग्गंथदिक्खणे गुरुणो। गुरुमासो दायव्यो तस्स य णिग्घाडणं तह य ॥ २२० ।।
ब्रुवन्ति परे एतेषु च कारुषु निर्ग्रन्थदीक्षादायिने गुरवे ।
गुरुमासो दातव्यः तस्य च निर्घाटनं तथा च ॥ णावियकुलालतेलियसालियकल्लाललोहयाराणं । मालारप्पहुदीणं तवदाणे विणि गुरुमासा ॥ २२१ ॥
नापितकुलालतैलिकशालिककलवारलोहकाराणां ।
मालाकारप्रभृतीनां तपोदाने द्वौ गुरुमासौ ॥ चम्मारवरुडछिपियखत्तियरजगादिगाण चत्तारि। कोसट्टयपारद्धियपासियसावणियकोलयादिसु अटुं ॥२२२ ॥
चर्मकारवरुटछिपकतक्षकरजकादिकानां चत्वारः ।
कोशरुकपारर्धिकपाश्चिकश्रावणिककोलिकादिषु अष्टौ ॥ चंडालादिसु सोलस गुरुमासा वाहडोववाउरियाप्पहुदीणं बत्तीसं गुरुमासा होत तवदाणे ॥ २२३॥
चंडालादिषु षोडशगुरुमासा व्याघडोम्बवागुरिक
प्रभृतीनां द्वात्रिंशद्गुरुमासा भवन्ति तपोदाने ॥ चउसही गुरुमासा गोक्खयमायंगखट्टिकादीणं । णिग्गंथदिक्खदाणे पायछित्तं समुद्दिटुं ॥ २२४ ॥