________________
wwwvi
प्रायश्चित्तसंग्रहेउत्पन्नेऽपि कषाये मिथ्याकारं न तत्क्षणे कुर्यात् ।
पंचकं मुहूर्तगते तेन परं मासिकं छेदः ॥ वसहिय दुवारमूले रादो पंचेंदियो मदो दिहो। जावदिया णीसरिदा पविसंता एककल्लाणं ॥ २१५॥
उषित्वा द्वारमूले रात्रौ पंचेन्द्रियो मृतो दृष्टः । यावन्तः निःसरिताः प्रविशन्तः एककल्याणं ॥
पणयं-इति पंचकं ।
णखहरणादि-छुरियादि-वासियादि-कुटारियादीहिं । दंडादिहिं छिदंतो लहुगुरुयामासचउमासा ॥ २१६ ॥ __ नखहरणादि-छुरिकादि-वास्यादि-कुठारादिभिः ।
दण्डादिभिः छिन्दन् लघुगुरुमासचतुर्मासाः ॥ मणिबंधचरणबाहुपसारणं जो करावह परेहिं । पाय दु करेदि तस्स य लहुगुरुयामासचउमासा ॥ २१७ ॥
मणिबन्धचरणबाहुप्रसारणं यः कारयति परैः । .. एतत्तु करोति तस्य च लघुगुरुमासचतुर्मासाः ॥
चूरेइ हत्थपत्थरमुग्गरमुसलेहिं एय दु करहिं । जो इट्टयादिगं से लहुगुरुआमासचउमासा ॥२१८॥ चूरयति हस्तप्रस्तरमुद्गरमुसलैः एतत्तु करोति । यः इष्टकादिकं तस्य लघुगुरुमासचतुर्मासाः॥
मासियं चउमासियं-इति मासिकं चतुर्मासिकं ।
१ इयं गाथा ख-पुस्तके नास्ति। २ तो. पुस्तके पाठः ।