________________
छेदपिण्डम् ।
उच्चारं प्रस्रवणं कलिं च पाषाणवियाडिकादिकं ।
अप्रमार्जितदेशे विकुर्वन् भवति पंचकाहः ॥ कंटय कलिं च पासाणछलितणकटुखप्परादीयं । अंगुलिणहदंतेहिं छिंदतो होइ पणयरिहो ॥ २१०॥ कंटकान् कलिं च पाषाणत्वक्तृणकाष्ठखर्परादिकं ।
अंगुलिनखदन्तैः छिन्दन् भवति पंचकाहः ॥ पायच्छित्तं दिण्णं कुव्वंतो जदा अंतरिज रोगण । तो णीरोगो संतो पणयरिहो कप्पववहारे ॥२११॥
प्रायश्चित्तं दत्तं कुर्वन् यदा अन्तरियात् रोगेण ।
तर्हि नीरोगः सन् पंचकाहः कल्पन्यवहारे ॥ पायच्छित्तं दिण्णं कुव्वंतो जो सदेसपरदेसे। गुरुकज्जं साधिज्जो महल्लयं तस्स आयस्स ॥ २१२ ।।
प्रायश्चित्तं दत्तं कुर्वन् यः स्वदेशपरदेशे।
गुरुकार्य साधयति महत् तस्य आगतस्य ॥ पुव्वपदिण्णं पायच्छित्तं छंडाविऊण पणयं तु। दायत्वमेव गुरुणा इय भणियं कप्पववहारे ॥ २१३ ।।
पूर्वप्रदत्तं प्रायश्चित्तं त्याजयित्वा पंचकं तु।
दातव्यमेव गुरुणा इति भणितं कल्पव्यवहारे ॥ उप्पण्णं पि कसाए मिच्छाकारो न तक्खणे कुज्जा। पणय महोरत्तगदे तेण परं मासियं छेदो ॥ २१४ ॥ १ इदं गाथासूत्र स्ख-पुस्तके नास्ति।