________________
प्रायश्चित्तसंग्रहे
प्रथक् पृथग्वा मिश्रं वा उद्घाटं वा तथा अनुद्घाटं ।
षण्मासैश्च परतः नास्ति तपो वीरजिनतीर्थे । उग्घाडो संतरिदो वीसमणजुदो तदण्णहा इदरो। वाहिगिलाणादीणं पढमो इदराण पुण इदरो ॥ २०५॥
उद्घाटं सान्तरितं विश्रमणयुक्तं तदन्यथा इतरत् ।
व्याधिग्लानादीनां प्रथमं इतरेषां पुनः इतरत् ॥ उध्वत्तण परियत्तण कंडूवण उंटणं पसारणयं । कुव्वंतो अपमज्जिददेहो पणयारिहो होई ॥ २०६ ॥
उद्वर्तनं परिवर्तनं कंडूयनं आकुंचनं प्रसारणं ।
कुर्वन् अप्रमार्जितदेहः पंचका: भवति ॥ कुटुं खंभं भूमि वक्कलयादीण अप्पडिलिहित्ता। आमासइ उहंघइ वइसइ तो होइ पणयं से ॥२०७ ॥
कुड्यं स्तम्भं भूमि वल्कलादींश्च अप्रतिलिख्य ।
आश्रयति उत्तिष्ठति वसति तर्हि भवति पंचकं तस्य । वियडिं तिण कटुं वा रादो व दिया व अप्पडिलिहिता। गेण्हंतो चालतो पणयरिहो कप्पववहारे ॥ २०८॥
वियडिं तृणं काष्ठं वा रात्रौ दिवि वा अप्रतिलिख्य ।
गृह्णन् चालयन् पंचकाहः कल्पव्यवहारे ॥ उच्चारं पस्सवणं कलिं च पासाणवियडियादीयं । अपमज्जिददेसम्मि विकिंचंतो होइ पणयरिहो ॥२०९॥ १ कंडूअणा. क । २ सोइ. क । ३ सो. ख ।