________________
छेदपिण्डम् ।
जदि संथारसमीवे पेच्छइ पंचिदियं मुदं स्रुदये । तो तस्स हवे छेदो पंचविउस्सग्गपरिमाणो ॥ २०० ॥ यदि संस्तरसमीपे प्रेक्षते पंचेन्द्रियं मृतं सूर्योदये । तर्हि तस्य भवेच्छेदः पंचव्युत्सर्गपरिमाणः ॥ दिवसियरादियपक्खियचउमा सियवरिसयादिकिरियाणं । चरिमे ऊणक्खूणणिमित्तं एगो विउस्सग्गो ॥ २०१ ॥ दैवसिरात्रिकपाक्षिकचातुर्मासिकवार्षिकादिक्रियाणां । चरमे ऊनाधिक्यनिमित्तं एको व्युत्सर्गः ॥
४३
सिद्धंतसुणणवक्खाणावसाणे अंगप हुदिपुव्वाणं । परियहणावसाणे ऊर्णखूणणिमित्तं विउस्सग्गो ॥ २०२ ॥ सिद्धान्तश्रवणव्याख्यानावसाने अंगप्रभृतिपूर्वाणां । परिवर्तनावसाने ऊनाधिक्यनिमित्तं व्युत्सर्गः ॥
विसग्गो इति व्युत्सर्गः ।
णिव्वियडी पुरिमंडल आयंबिल मेयठाण खमणमिदि । एसो तवोति भणिओ तवोविहाण पहाणेहि ॥ २०३ ॥ निर्विकृतिः पुरिमंडलं आचाम्लं एकस्थानं क्षमणमिति । एतत्तप इति भणितः तपोविधानप्रधानैः ॥
पुध पुध वा मिस्सो वा उग्घाडो वा तहा अणुग्धाडो । छम्मासेहिं य परदो णत्थि तवो वीरजिणतित्थे ॥ २०४ ॥
१ अंगपुव्वपहुदीणं. ख । २. ऊण इति क - पुस्तके नास्ति ।