________________
प्रायश्चित्तसंग्रहे
vvvvvvvvvvw
wwvvvvvvvvvvvvvvv
ससिणिद्धभूमिगमणे हरिदतणादीणमुवरि चंकमिदे। पंकभंतरगमणे जाणुमिदजलप्पवेसे य ॥ १९५ ॥
संस्निग्धभूमिगमने हरिततृणादीनामुपरि चंक्रमिते । पंकाभ्यन्तरगमने जानुमितजलप्रवेशे च ॥ अण्णणिमित्तपउंजिददोणीणावादिणा णदीतरणे । उच्चारं पस्सवणं काऊणं उववासयागमणे ॥ १९६ ॥
अन्यनिमित्तप्रयुक्तद्रोणीनावादिना नदीतरणे ।
उच्चारं प्रस्रवणं कृत्वा उपवासकागमने ॥ पोत्थयजिणपडिमाफोर्डणम्मि पंचविहथावरविघादे। रत्तीए असमदेखिददेसे तणुमलविसग्गे य ॥ १९७ ॥
पुस्तकनिनप्रतिमास्फोटने पंचविधस्थावरविघाते ।
रात्रौ अदृष्टदेशे तनुमलविसर्गे च ॥ एक्को काउस्सग्गो पायच्छित्तं जिणेहिं पण्णत्तं । वितिचरिंदियघादे वियतियचउरो विउस्सग्गा ॥ १९८ ।।
एकः कायोत्सर्गः प्रायश्चित्तं जिनैः प्रज्ञप्तं । द्वित्रिचनुरिन्द्रियघाते द्विकत्रिकचत्वारो व्युत्सर्गाः ॥ उज्जोए पडिलिहियं दाउं संथारयं णिसि पसुत्तो। उव्वत्तणपरियत्तणणिग्गमणविवज्जिदो पयदो ॥ १९९ ॥
उद्योते प्रतिलेखित्तं आदाय सस्तरकं निशि प्रसुप्तः । उद्वर्तनपरिवर्तननिर्गमनविवर्जितः प्रयत्नः ॥
१ य वासयागमणे ख । २ पाडणम्मि. ख, पातने ।