________________
छेदपिण्डम् |
उत्थितनिविष्टभोजिनः अन्यैः विज्ञातस्य दिवसे । लघुमासः गुरुमासः रजनीभोजिनः पूर्वोक्तं ॥ उत्तरगुणं इत्युत्तरगुणाः ।
३३
अण्णाण अहंकारेहिं एगबहुवारमासए छेदो । अप्पासुगे वसंतस्सुववासो पणय मासिगं मूलं ॥ १५३ ॥ अज्ञानाहंकाराभ्यां एकबहुवारमाश्रित्य छेदः । अप्रासुके वसतः उपवासः पंचकं मासिकं मूलं ॥ अण्णाणधम्मगार व हेदूहिं गामपुरधरारंभे । भासंतस्सुवसोही पणगं संठाणगं मूलं ॥ १५४ ॥
अज्ञानधर्मगर्वहेतुभिः ग्रामपुरगृहारंभान् । भाषमाणस्योपशुद्धिः पंचकं संस्थानकं मूलं ॥
पूजारंभं जो कारवेदि अण्णाणदो गिहत्थेहिं । इगिवारे सालोयण विउसग्गो खमणमेगं तुं ॥ १५५ ॥ पूजारम्भं यः कारयति अज्ञानतो गृहस्यैः । एकवारे सालोचनः व्युत्सर्गः क्षमणमेकं तु ॥
बहुवारेसु य पणगं सपडिक्कमणं तु तस्स दायव्वं । जाणंत स्सिगिवारे सपडिक्कमणं पणगमेगं ॥ १५६ ॥ बहुवारेषु च पंचकं सप्रतिक्रमणं तु तस्य दातव्यं । जानानस्य एकवारे सप्रतिक्रमणं पंचकमेकं ॥
१ अण्णाणधम्मगारवेहिं जदि गामपुरघरारंभ इति क - पुस्तके पाठः । २ वा. ख ।