________________
३४
प्रायश्चित्तसंग्रहे
बहुवारे गुरुमासो दायवो तस्स पडिकमणं । छज्जीवणिकायाणं बहूण धायम्मि मूलखिदी ॥ १५७ ॥
बहुवारे गुरुमासो दातव्यस्तस्य सप्रतिक्रमणः । ___षड्नीवनिकायानां बहूनां घाते मूलक्षितिः ।। तित्थयरादीणमवण्णवादिणो संघस्स अयसकारिस्स । पन्भटुवदसमासेविणाय खमणं सपडिक्कमणं ॥ १५८ ॥
तीर्थकरादीनामवर्णवादिने संघस्य अयशस्कारिणे ।
प्रभ्रष्टव्रतसमासेविने क्षमणं सप्रतिक्रमणं ॥ वाहिपडिकारहेदुं वमणं च विरेयणं सिरावेधं । णियदेहे काराविवमुणिणो छटुत्तवं छेदो ॥ १५९ ॥
व्याधिप्रतिकारहेतुः वमनं च विरेचनं च सिरावेधं । निजदेहे कारापितमुनये षष्ठतपः छेदः ॥ अण्णे भणंति एदं पायच्छित्तं सदप्पदोसस्स । वुत्तं पमादजादस्स होइ एयस्स अद्धमिदि ॥१६० ॥ अन्ये भणन्ति एतत्प्रायश्चित्तं सदर्पदोषस्य । उक्तं प्रमादजात्तस्य भवति एतस्य अर्धमिति ॥ जो सणपन्भर्ट घेत्तूणं संजदो विहारिज । पायछित्तं तस्स य मूलगुणं होइ दायव्वं ॥ ६१॥ यः दर्शनप्रभ्रष्टं आदाय संयतः विहरेत् । प्रायश्चित्तं तस्य च मुलगुणं भवति दातव्यं ॥
१ अंमसंसकारिस्स. ख । २ एवं. ख।