________________
३९
प्रायश्चित्तसंग्रहे
प्रथमे पक्षे पंचकं अंतिमपक्षेन द्वौ उपवासौ ।
मध्यमपक्षेषु पुनः दातव्ये द्वे पंचके ॥ ऐगं णिसन्नदी सतु ? रोधणरोगादिकारणवसेण। अन्नत्थ वरिसयाले जदि वसदि मुणी तदा तस्स ॥ १४८॥
एकत्र निष्णः सन्ः रोधनरोगादिकारणवशेन ।
अन्यत्र वर्षाकाले यदि वसति मुनिस्तदा तस्य ॥ अण्णेहिं अविण्णादे देयं पडिकमणमेयखमणं च। णादे आदिमअंतिममज्झिमपक्खुत्तमलहरणं ॥ १४९ ॥
अन्यैरविज्ञाते देयं प्रतिक्रमणं एकक्षमणं च ।
ज्ञाते आदिमान्तिममध्यमपक्षोक्तमलहरणं ॥ सल्लेहणस्स पक्खे खमियस्स परीसहेहिं भग्गस्त। अण्णं पाणं जाचंतयस्स गणिणा वि कुसलेण ॥ १५० ।।
सल्लेखनायाः पक्षे क्षमितस्य परीषहैः भग्नस्य ।
अन्नं पानं याचमानस्य गणिनापि कुशलेन ॥ पच्छण्णेण अधिच्चतम्मि दिणम्मि सपडिकमणं। उद्विदिणिविटुभोजिस्स दिवा खमणं च छहदुगं ॥१५१॥
प्रच्छन्नेन अधित्यक्ते ? दिने सप्रतिक्रमणं ।
उत्थितनिविष्टभोजिनः दिवा क्षमणं च षष्ठद्विकम् ॥ उट्रिदणिविट्रभोजिस्स अण्णेहिं विजाणिदस्स दिवसम्मि। लहुमासो गुरुमासो रयणिभोजिस्स पुव्वुत्तं ॥१५२॥
१ एग णिसण्णदी स दुक ।