________________
छेदपिण्डम् ।
यदि पुनः परवादिविवादकरणसंन्याससंघकार्याणि ।
जातानि भवन्ति वर्षाकालयोगस्य मध्ये ॥ तो देसंतरगमणं वि ण पडिसिद्ध हवे सुविहिदाणं । सयलरिसिसंघसमयकजं करणिजमेव जदो ॥ १४३ ॥
तर्हि देशान्तरगमनमपि न प्रतिसिद्धं भवेत् सुविहितानां ।
सकलर्षिसंघसमयकार्य करणीयमेव यतः ॥ बारहजोयणमझे जादे सल्लेहणम्मि साहूहि । एगग्गामियभोयणसयणाई अकुणमाणेहिं ॥ १४४ ॥
द्वादशयोजनमध्ये जातायां सल्लेखनायां साधुभिः ।
एकग्रामिकभोजनशयने अकुर्वाणैः ॥ जोगे गहिदम्मि वरिसयालमज्झिम्मि होदि गंतव्वं । तेणेव कमेणागंतव्वं एसा पुराणठिदी ॥ १४५ ॥
योगे गृहीते वर्षाकालमध्ये भवति गन्तव्यं ।
तेनैव क्रमेणागन्तव्यं एषा पुराणस्थितिः ॥ संण्णासणकाले पुण जायंतो मुणिवरो जदि पछेज्ज । कइविसूचियादीहिं मलहरणं तस्स दायव्वं ॥ १४६ ॥
सन्यासकाले पुनः याचमानो मुनिवरो यदि दृश्येत ।
कृतविसूचिकादिभिः मलहरणं तस्य दातव्यं ॥ पढेमे पक्खे पणगं अंतिमपक्खेण दोण्णि उववासा । मज्मिमपक्खेतु पुणो दायवो दोणि पणगं तु ॥ १४७ ॥ १ समुदायकज क। २ एगगामो, क. । ३-४ इमे गाथासूत्रे ख. पुस्तके न स्तः।