________________
प्रायश्चित्तसंग्रहे
wvvvvvvvv
स्थानासनादियोगे निरवधिके सर्वथापि परित्यक्ते ।
प्रायश्चित्तं कल्याणपंचकं सप्रतिक्रमणं ॥ सावधिगे परिचत्ते तत्तो ऊणं दिणावधिवसेण । आधच्चे कदभंगे सपडिक्कमणं खमणमेगं ॥१३८ ॥
सावधिके परित्यक्ते ततः ऊनं दिनावधिवशेन ।
अधिके कृतभंगे सप्रतिक्रमणं क्षमणमेकं ॥ भंगम्मि वरिसकालियजोगे पढमिल्पच्छिमे पक्खे । कमसो सपडिक्कमणा देया गुरुमासलहुमासा ॥ १३९॥
भंगे वर्षाकालयोगे प्रथमपश्चिमे पक्षे।
क्रमशः सप्रतिक्रमणौ दातव्यौ गुरुमासलघुमासौ ॥ मज्मिमपक्खेसु पुणो जोगे भंगम्मि होंति दायव्वा । जोगावसेसदिवसपमाणे एयंतरुववासा ॥ १४०॥ मध्यमपक्षेषु पुनः योगे भग्ने भवन्ति दातव्याः ।
योगावशेषदिवसप्रमाणा एकान्तरोपवासाः ॥ कोहेण व लोहेण व दप्पेण व वरिसकालजोगम्मि। भंगम्मि इमं पायच्छित्तं होदित्ति विंति परे ॥ १४१ ॥
क्रोधेन वा लोभेन वा दर्पण वा वर्षाकालयोगे।
भग्ने इदं प्रायश्चित्तं भवतीति ब्रुवन्ति परे ॥ जदि पुण परवादिविवादकरणसण्णाससंघकज्जाई । जायाई होज्ज वरिसकालियजोगस्त मज्झयारम्मि ॥ १४२ ॥
१ पमाणा ख । २ मज्झम्मि ख ।