________________
छेदपिण्डम् |
नीहारयति तेषु अनुष्ठितेषु यदि रोगप्रशमनदिनान्तं । तर्हि तस्य भवति च्छेदः सप्रतिक्रमणं तु मूलगुणं ॥ जो रुक्खमूलजोगी ताणं गच्छदे ण वेलाए । सालोयणविउसग्गो पायच्छित्तं हवे तस्स ॥ १३३ ॥ यः वृक्षमूलयोगी तत्स्थानं गच्छति न वेलायां । सालोचनव्युत्सर्गः प्रायश्चित्तं भवेत्तस्य ॥
२९.
तरुमूलब्भोवासयतोरणठाणादिजोगसंजुत्तो । अण्णस्स अप्पणो वा वेज्जावच्चादिकरणडं ॥ १३४ ॥ तरुमूलाभ्रावकाशतोरणस्थानादियोगसंयुक्तः ।
अन्यस्य आत्मनो वा वैयावृत्यादिकरणार्थं ॥ जदि एग निसं वसहियमज्झे सो वसेदि तहां य दायव्वं । पायच्छित्तं तस्स दु सपडिक्कमणं खमणमेगं ॥ १३५ ॥
यदि एकां निशां वसतिमध्ये स वसति तथा च दातव्यं । प्रायश्चित्तं तस्य तु सप्रतिक्रमणं क्षमणमेकं ॥ अथिरादावणअब्भोवगासजोगम्मि भग्गए छेदो । मूलगुणं पडिकमणं पुरोगपरदेसगमणं च ॥ १३६ ॥ अस्थिरातापनाब्भ्रावकशयोगे भने छेदः ।
मूलगुणं प्रतिक्रमणं पुरोगपरदेशगमनं च ॥ ठाणासणादिजोगे णिरवधिगे सव्वहा वि परिचत्ते । पायच्छित्तं कल्लाणपंचयं सपडिक्कमणं ॥ १३७ ॥
१ तदा य ख ।