________________
२८
प्रायश्चित्तसंग्रह
इंदियसमिदिअदंतवणलोचखिदिसयणभंजणे चेये। काउस्सग्गुववासा सेसाणं भंजणे तह ये ॥ १२८ ॥ इन्द्रियसमित्यदन्तमनलोचक्षितिशयनभंजने चैव । कायोत्सर्गोपवासौ शेषाणां भंजने तथा च ॥
मूलगुणा-इति मूलगुणाः।
तरुमूलथिरादावणजोगे भग्गम्मि सप्पडिक्कमणे । एयंतरोववासा चउरो मासा य दायव्वा ॥ १२९ ॥
तरुमूलस्थिरातापनयोगे भंगे सप्रतिक्रमणाः । एकान्तरोपवासाः चत्वारो मासाश्च दातव्याः ॥ अण्णे भणंति जोगावसेसदिवसावसाणसमउत्ति । एयंतरोववासा सपडिक्कमणा य दायव्वा ॥ १३० ॥
अन्ये भणंति योगावशेषदिवसावसानसमयं इति । . एकान्तरोपवासाः सप्रतिक्रमणाश्च दातव्याः ॥ तरुमूलजोगभग्गं रोगिगं णिसाए जणेसु सुत्तेसु । गुत्तेण वसहिअभंतरम्मि सो-वाविण गणी ॥ १३१ ॥ तरुमूलयोगभग्नं रोगाङ्गं ? निशि जनेषु सुप्तेषु ।
गुप्तेन वसत्यभन्तरे स-आनीय ? गणी ।। णीहारई तेसु अऍटिएसु जदि रोगपसवणदिणतं । तो तस्स हवदि छेदो सपडिक्कमणं तु मूलगुणं ॥ १३२॥
१ असइ ख । २ मूलं ख । ३ मणा ख । ४ जोगिगं क । ५ अणिद्विएसु क । दियंता ख।