________________
छेदपिण्डम् ।
उर्वसग्गदो अणारोगदो कारणवसेण दप्पादो। गिहिअण्णतिलिंगरगहणेणाचेलवदभंगे ॥ १२४ ॥
उपसर्गतः अनारोगतः कारणवशेन दर्पतः । गृह्यन्यतीर्थलिंगग्रहणेन अचेलव्रतभंगे ॥ जादे पायच्छित्तं खमणं छठें कमेण संठाणं । मूलं पि य जणणादे दायव्वं एगवारम्मि ॥ १२५ ॥
जाते प्रायश्चित्तं क्षमणं षष्ठं क्रमेण संस्थानं । मूलमपि च जनज्ञाते दातव्यं एकवारे ॥
अचेलक्कं-इत्यचेलक।
पहाणे दंतग्धसणे गिहसज्जाए य रायदो सयणे। इगिवारे कलाणं बहुवारे पंचकल्लाणं ॥ १२६ ॥
स्नाने दन्तघर्षणे गृहिशय्यायां च रागतः शयने । — एकवारे कल्याणं बहुवारे पंचकल्याणं ॥ अण्हाणं अदंतवण खिदिसेजा-इत्यस्नानं अदन्तमनं क्षितिशय्या ।
ठिदिभोयणेगभत्ते जॉए दप्पेण एगबहुवारे। भग्गम्मि पणगमासिगदिवसंतवछेदमूलखिदी ॥ १२७ ॥ स्थितिभोजनकभक्ते जाते दर्पण एकबहुवारे । भग्ने पंचकमासिकदिवसतपच्छेदमूलक्षितयः ॥
ठिदिभोयणेगभत्तं-इति स्थितिभोजनकभक्ते ।
१ अयं पूर्वार्धः क-पुस्तकेनास्ति, ख-पुस्तकात् संयोजितः। २ गिहत्य ख ! ३ अदंतघसण ख । ४ खिदिसयणं ख । ५ रुजाए ख । रुजा।