________________
प्रायश्चित्तसंग्रहे
vvvvvvvvvvvvvvvvv
द्वादश अष्टौ च चत्वार उपवासा द्विगुणीकृत्य दातव्याः ।
पाक्षिकपायाश्चत्तं पाक्षिकगणनया दातव्यं ॥ जो पक्खमासचउमासवरिसमावासयं सुसंखित्तं । कुणइ य पेक्खयमणुमोदए सयं काउमसमत्थो ॥ १२० ॥
यः पक्षमासचतुर्मासवर्ष आवश्यकं सुसंक्षिप्तं । करोति च दृष्वा अनुमोदयेत् स्वयं कर्तुमसमर्थः ॥ पायच्छित्तं कमसो खमणं पणयं च पंचकल्लाणं । गुरुमासचउक्कं पि य दायध्वं से गिलाणस्स ॥ १२१ ॥
प्रायश्चित्तं क्रमशः क्षमणं पंचकं च पंचकल्याणं ।
गुरुमासचतुष्कं अपि च दातव्यं तस्य ग्लानस्य ॥ आवासयपरिहीणो इगिद्गमासे य वाहिदप्पेहिं । तो तस्स हवे छेदो लहुगुरुआमासचउमासा ॥ १२२ ॥
आवश्यकपरिहीनः एकद्विमासे च व्याधिदर्पाभ्यां । तर्हि तस्य भवेच्छेदः लघुगुरुकमासचर्तुमासाः ॥ आवासयपरिहीणो जो उण उभयत्थ वुत्तैकालादो। . उक्कस्सादो परदो दायव्वा मूलभूमित्ति ॥ १२३ ॥
आवश्यकपरिहीनः यः पुनः उभयत्र उक्तकालतः । उत्कृष्टतः परतः दातव्या मूलभूमिरिति ॥
आवोसयं-इत्यावश्यकं ।
- १ परपक्खय. ख । २ इगिदुगमासेहिं ख । ३ सुत्थकालादो. क । ४ अयं गाथासूत्रस्योत्तरार्धः क-पुस्तके नास्ति, ख-पुस्तकात् संयोजितः । ५ इदमपि क-पुस्तके नास्ति, ख-पुस्तके त्वस्ति ।