________________
छेदपिण्डम् ।
अप्रयत्नप्रयत्नचारिणोः स्पर्शरसघ्राणचक्षुःश्रोत्राणां अतिचारे एकद्वित्रिचतुःपंचोपवासा व्युत्सर्गाः ॥
इंद्रियरोध-इती न्द्रियरोधः।
मासचउक्कं लोचो वरिसं च जुगं च जस्स वोलीणो। सपडिक्कमणं खमणं छटुं तह मासियं छेदो ॥ १०५॥
मासचतुष्कं लोचः वर्ष च युगं च यस्य अतिक्रान्तः ।
सप्रतिक्रमणं क्षमणं षष्ठं तथा मासिकं छेदः ॥ अण्णे भणंति चाउम्मासियवरिसियजुगंतपडिकमणे । जादं पि जो ण लोचं देवावइ तस्सिमो छेदो ॥ १०६ ॥
अन्ये भणन्ति चतुर्मासिकवार्षिकयुगान्तप्रतिक्रमणे ।
जातमपि यो न लोचं दाति तस्यायं छेदः ॥ सो पुण वाहिगिलाणो जदि णो लोचं करिज उग्घाडं। एवं पायच्छित्तं करेज्ज इयरो अणुग्घाडं ॥ १०७ ॥
स पुनः व्याधिग्लानः यदि नो लोचं करोति उद्घाटं ।
एतत्प्रायश्चित्तं कुर्यात् इतरः अनुदाटम् ॥ लोचो वि जदि ण दिण्णोपडिकमणं णिसुणियंण तदिवसे। तो खवणदुगं मासियमुग्घाडं तर (ह) अणुग्घार्ड ॥ १०८॥
लोचोऽपि यदि न दत्तः प्रतिक्रमणं निश्रुतं न तद्दिवसे । ततः क्षमणद्विकं मासिकं उद्घाटं तथा अनुदाटं ॥
लोचो-इति लोचः ।
१ करोतीत्यर्थः। २ कृतः । ३ तत्तणुग्घाई ख ।