________________
२४
प्रायश्चित्तसंग्रहे
w
wwwww
देवगुरुसमयकज्जेहिं जो ण अवखित्तमाणसो कुणइ । सज्झायचउक्कं नियममेकं मथ वंदणं एक्कं ॥ १०९ ॥
देवगुरुसमयकार्यैः यः न अवक्षिप्तमानसः करोति । स्वाध्यायचतुष्कं नियममेकमथ वन्दना एकाम् ॥ पक्खिय अहमियं वा किरिया जो चुक्कए खमणमेकं । तस्स च्छेदो तिण्णि विउसग्गा खलिदसज्झाए ॥ ११० ॥ पाक्षिका आष्टमिकां वा क्रियां यः भ्रंशति क्षमणमेकं ।
तस्य च्छेदः त्रयो व्युत्सर्गाः स्खलितस्वाध्याये॥ किरियावंदणियमेसु विउस्सग्गूणएसु विहिएसु । अकयाए जोगभत्तीए तहा खवणद्धमिह सुद्धी ॥ १११ ॥ क्रियावंदनानियमेषु व्युत्सर्गोनकेषु विहितेषु ।
अकृतायां योगभक्तौ तथा क्षमणार्द्धमिह शुद्धिः ॥ पक्खं पडि एक्ककं खमणं पडिकमणसुणणसंजुत्तं । कायव्वमेव तस्स य वदिक्कमें दोण्णि उववासा ॥ ११२ ॥ पक्षं प्रति एकैकं क्षमणं प्रतिक्रमणश्रवणसंयुक्तं ।
कर्तव्यमेवं तस्य चातिक्रमे द्वौ उपवासौ ।। अह पडिकमणं ण सुयं उववासो पुण कउ जदि हवेज । • तो तस्स पायछित्तं दायव्वं एगखमणं तु ॥ ११३॥
अथ प्रतिक्रमणं न श्रुतं उपवासः पुनः कृतो यदि भवेत् । ततः तस्य प्रायश्चित्तं दातव्यं एकक्षमणं तु ॥ ण सुयाउ जेण पक्खियपडिकमणा तिण्णिआ देउ। पक्खतवं पडिकमणपुत्वगं तीद्वपक्खामणाएदेयं क्षे॥११॥