________________
२२
प्रायश्चित्तसंग्रहे
वियडितृणकाष्ठचालने स्थानान्तरसंक्रमे व्युत्सर्गः ॥
रात्रावन्धकारे क्षमणं तच्चालने ग्रहणे ॥ उप्पण्णं पि कसाए मिच्छाकारं तक्खणे कुजा। खवणं चाहारत्तं गदे तेण परं मासियं छेदो ॥१०२॥
उत्पन्नेऽपि कषाये मिथ्याकारं तत्क्षणे कुर्यात् । क्षमणं च अहोरात्रं गते तेन परं मसिकं छेदः ।।
आदावणणिक्खेवणं-इत्यादाननिक्षेपणासमितिः ।
हरिदतणंकुरवीजाणुच्चारादिसु कदेसु उवरिं तु । सालोयणविउसग्गो थोवे खमणं तु बहुवारे ॥ १०३ ॥
हरिततृणावरबीजानामुच्चारादिषु कृतेषु उपरि तु । सालोचनव्युत्सर्गः स्तोके क्षमणं तु बहुवारे ॥
पइछावणं-इति प्रतिष्ठापनासमितिः ।
अप्पयदपयवचारिस्स परसरसघाणचक्खुसोदाणं । अदिचारे इगिवितिचउपंचउववासा विउस्सग्गा ॥१०४॥
१ इदं गाथासूत्रं ख-पुस्ते नास्ति । २ अस्मादग्रे क-पुस्तके अधस्तनवर्ती श्लोकोऽपि विद्यते । ख-पुस्तके तु नास्ति । स च प्रायश्चित्तचूलिकाख्यस्य ग्रन्थस्य सप्ताशीतितमः। तद्यथा।
तृणकाष्ठकपाटानामुद्घाटनविघटने । चतुर्मास्याश्चतुर्थ स्यात् सोपस्थानमवस्थितं ॥