________________
छेदपिण्डम् ।
-
चंडालसंकरे सई मूलगुणेयं सरीरए पुहे। भूत्तस्स य तहुगुणं उववासुढावणा छेदो ॥ ९७॥
चंडालसंकरे सति मूलगुणैकं शरीरके स्पृष्टे ।
भुक्तस्य च तद्दिगुणं उपवासस्थापनाः छेदः ॥ वलयगजदंतपिच्छदंडकरोरुहा अत्थु । हासस्स सिद्धवयादि पुव्वद्धं कडेयं ॥ ९८ ॥ ......................................... । ......................................... ॥ जदि पुण मुहम्मि पस्सदि सपडिक्कमणं तु अहम कुज्जा । गामाए गामंतरचरियाए खमण पडिकमणं ॥ ९९॥
यदि पुनः मुखे पश्यति सप्रतिक्रमणं तु अष्टमं कुर्यात् ।
ग्रामात् ग्रामान्तरचर्यायां क्षमणं प्रतिक्रमणं । आधाकम्मे भुत्ते गिलाणअगिलाणपण इगिवारे । खमणं छटं बहुवारएसु संठाणमूलखिदी ॥ १० ॥
आधाकर्माण भुक्ते ग्लानाग्लानाभ्यां एकवारे । क्षमणं षष्ठं बहुवारेषु संस्थानमूलक्षिती ॥
एसणासमिदी-इत्येषणासमितिः।
वियडितणकटचालण ठाणंतरसंकमे विउस्सग्गो ।
रत्तीए अंधयारे खमणं तच्चालणे गहणे ॥ १०१॥ १ इदं गाथासूत्रं ख-पुस्तके नास्ति । २ रत्तीए बहुअंधयारे. ख-पाठः ॥