________________
प्रायश्चित्तसंग्रहे
wwwwwwwwwwwwronwww
बहुवारेसु य पणगं मूलगुणं तह य भूलभूमी य। वायव्वा अणुकमसो हरिदं खादेज ण हु विरदो ॥ ९२॥
बहुवारेषु च पंचकं मूगुलणः तथा च मूलभूमिश्च ।
दातव्या अनुक्रमशः हरितं खादयेन्न हि विरतः ॥ विसमपयवमिदणिटुदभासिदकूडावलंवणादीहि । भुत्ते सेह गिलाणेणुववासो छटुमिदराणं ॥ ९३ ॥ विषमपदवमितनिष्ठयतभाषितकुड्यावलनादिभिः ।
भुक्ते सति म्लानेन उपवासः षष्ठं इतरेषां ॥ कागादिअंतराए जादे वि परिस्समादिहेदूहि । असमत्थो जदि भुंजदि तस्सुववासो हवदि छेदो ॥ ९४॥ कागाद्यन्तराये जातेऽपि परिश्रमादिहेतुभिः ।
असमर्थो यदि भुनक्ति तस्योपवासो भवति च्छेदः ॥ गहिदोग्गहम्मि विसरिऊणं पन्भुत्तम्मि होदि उववासो। भोयणकाले णादम्मि अंतरायं खु कादव्वं ॥९५ ॥ - गृहीतावग्रहे विस्मृत्य प्रभुक्ते भवत्युपवासः ।
भोजनकाले ज्ञाते अन्तरायः खलु कर्तव्यः ॥ वडतरायगे संजादे भुत्ते सुदम्मि उववासो। सपडिक्कमणो दिटुंम्मि अप्पणो छ? पडिक्कमणं ॥ ९६ ॥
वृहदम्तरायके संजाते भुक्ते श्रुते उपवासः । सप्रतिक्रमणः दृष्टे स्वयं षष्ठं प्रतिक्रमणं ॥
१-९६ गाभातः ९७ गाथा ख-पुस्तके पूर्व ।