________________
छेदपिण्डम् ।
द्वयोः भाषमाणयोः भाषमाणस्यान्तरे व्युत्सर्गः । आलोचना तु षटूर्मदेशने क्षमणमेकं तु ॥ उलुतिछुहणं घरसारवणं घरकुडिलिंपणं चेव । अंगणबोहारणपाणिआहणणं छेणबालणमिदि छकम्मं ॥ ८८ ॥ ऊखलीकण्डनं गृहसम्मार्जनं गृहकुडिलिंपनं चैव । अंगणबोहारणं पानीयाननं कारीषज्वालनमिति पटुर्म ॥ अविरदसुत्तपबोधिस्स गीदणट्टादिकरणभासिस्स । 'पुव्वच्छिण्णपराधपभासिस्स य अहमं देयं ॥ ८९ ॥
अविरतसुप्तप्रबोधिनः गीतनृत्यादिकरणभाषिणः । पूर्वच्छिन्नापराधभाषिणश्च अष्टमं देयं ॥
१९
चाउव्वण्णपराधं जो भासदि सो अवंदणिज्जो खु । गाणं गणिक कीरदि छेदो पणगादिमासिगंतो से ॥ ४० ॥ चातुर्वर्ण्यापराधं यः भाषते सोऽवन्दनीयः खलु ।
गानं गणिकः कीर्तयति छेदः पंचकादिमासिकान्तस्तस्य ॥ भासासमिदि - इति भाषा समितिः ।
अण्णावाहिदप्पेहिं हरिदकंदादिगेसु खन्द्धेसु । सालोयण विउसग्गो खमणं पणगं च इंगिवारे ॥ ९१ ॥ अज्ञानव्याधिदर्यैः हरितकन्दादिकेषु खादितेषु । सालोचनो व्युत्सर्गः क्षमणं पंचकं च एकवारे ।
१ इदं गाथासूत्रं ख- पुस्तके नास्ति ।