________________
प्रायश्चित्तसंग्रहे
जानुप्रमाणे जलेऽजन्तुबहुले षोडशधनूंषीति ।
ईराणस्य विशुद्धिः मुनेः एको व्युत्सर्गः ॥ जण्हू उवरि चउचउरंगुलेसु एगादिदुगुणदुगुणाई । खमणाई जंतपउरे पुण अब्भहियाई देयाई ॥ ८३ ॥ जानूपरि चतुश्चतुरङ्गुलेषु एकादिद्विगुणद्विगुणानि ।
क्षमणानि जन्तुप्रचुरे पुनः अभ्यधिकानि देयानि ॥ काउस्सगो आलोयणा य णावादिणा णदीतरणे । णावाए जलहितरणे सोही खवणादिपणयंता ॥ ८४ ॥
कायोत्सर्गः आलोचना च नावादिना नदीतरणे । नावा जलधितरणे शुद्धिः क्षमणादिपंचकान्ता ॥ सपरणिमित्तपउंजिददोणीणावादिणा णदीतरणे । अण्णे भणंति एगो उववासो तह विउस्सग्गो ॥ ८५॥ स्वपरनिमित्तप्रयुक्तद्रोणीनावादिना नदीतरणे ।
अन्ये भणन्ति एक उपवासस्तथा व्युत्सर्गः ॥ बुटुंतएसु णावादिगेसु बाहाहिं जो तरेऊण । णीसरदि तस्स छेदो खमणादिपणगपरियंतो ॥ ८६ ॥
ब्रुडत्सु नावादिकेषु बाहुभ्यां यः तीर्वा । निःसरति तस्य च्छेदः क्षमणादिपंचकपर्यन्तः ॥
इरियासमिदि-इतीर्यासमितिः।
दोण्हं भासंताणं भासंतस्संतरे विउस्सग्गो। आलोयणा दु छक्कम्मदेसणे खमणमेगं तु ॥ ८७ ॥