________________
छेदपिण्डम् ।
घनहिमसमये ग्रीष्मे दिवसनिशयोः प्रासुकेतरपथेन । त्रिकत्रिकत्रिकत्रिकषट्चतुःचतुःचतुःनवषट्नवषोशे ॥ खमणं छहहम दसम खवणं खमण च छह अहमयं । खमणं खमणं खमणं छडं च गदेस्सिमो छेदो ॥ ७८॥
क्षमणं षष्ठं अष्टमं दशमं क्षमणं क्षमणं च षष्ठं अष्टमकं ।
क्षमणं क्षमणं क्षमणं षष्ठं च गतेऽस्यायं छेदः ॥ वेति परे तिदुतिदुछचउछचउणवछक्कणवछक्ककोसाणं । इगिइगितिचदुरिगिगिदुतिण्णिगिइगिगिदोणि खमणाणि॥७९॥
ब्रुवन्ति परे त्रिद्वित्रिद्विषट्चतुःषट्चतुःनवषटू नवषटू कोशानां ।
एकैकत्रिचतुरेकैकद्वित्येकैकैकद्विकानि क्षमणानि ॥ पिच्छं मोत्तूण मुणी गच्छदि जदि सत्तेपंडुपरिमाणं । सुज्झदि काओसग्गेण गाउगदे एयखमणेण ॥ ८०॥ पिच्छं मुक्त्वा मुनिः गच्छति यदि सप्तपादपरिमाणं ।
शुद्धयति कायोत्सर्गेण गव्युतिगते एकक्षमणेन ॥ डोलियगमणम्मि पुणो पुव्वुत्ततिकालपंथमलहरणं । वहमाणपुरिससंखागुणिदं देयं गिलाणस्स ॥ ८१॥
दोलिकागमने पुनः पूर्वोक्तत्रिकालपथमलहरणं । वहमानपुरुषसंख्यागुणितं देयं म्लानस्य ॥ जाणुपमाणम्मि जले अजंतुबहुलम्मि सोलसधणुत्ति । इरियंतस्स विसोही मुणिणो एगो विउस्सग्गो ॥ ८२॥ १ सत्तपायपरिमाणं ख। २ जो डोलियगमणम्मि ख। ३ जो जाणुपमाणम्मि ख ।