________________
प्रायश्चित्तसंग्रहे
यः रात्रौ चर्या प्रविश्य धर्मस्य करोति उद्दाहं । दातव्यं तस्य मूलस्थानमसंभोगिकः स च ॥ सूरम्मि उग्गमंते अहव छण्णम्मि लोहिदे सेदे । रविबिंबे भुंजंतस्स होदि लहुमास पणयदुगं ॥ ७३ ॥
सूर्ये उद्गमे अथवा छन्ने लोहिते श्वेते ।
रविबिम्बे भुंजानस्य भवति लघुमासः पंचकद्विकम् ॥ नालीतिगस्त मज्झे जदि भुंजदि संजदो अणाचिण्णं । पुवढे अवरह्ने व तस्स पणगं हवे छेदो ॥ ७४ ॥
नालीत्रिकस्य मध्ये यदि भुनक्ति संयतः अनाचीर्णः । पूर्वाह्ने अपराह्ने वा तस्य पंचकं भवेत् छेदः ॥ रादो दिया व सुविणंतरम्मि महुमज्जमंससेविस्स । णियमुववासो णियमो केवलो सिविणभोजिस्स ॥ ७॥
रात्रौ दिवि वा स्वप्नान्तरे मधुमद्यमांससेविनः । नियमोपवासौ नियमः केवलः स्वप्नभोजिनः ॥
छठं वदं-इति षष्टं व्रतम् ।
सुद्धेण असुद्धण य उप्पंथेणं गयस्स वायामे। काउस्सग्गो खमणं दायव्वमपुण्णकोसम्मि ॥ ७३ ॥
शुद्धेनाशुद्धेन च उत्पथेन गतस्य व्यायामेन । कायोत्सर्गः क्षमणं दातव्यं अपूर्णकोशे ॥ घणहिमसमये गिंभे दिवसणिसा पासुगिदरपंथेण । तिगतिगतिगतिगछच्चउचउचउनवछणवछक्कोसे ॥७॥