________________
छेदपिण्डम् ।
AminorrhArAmins
विख्यातदानग्रहणं करोति गृह्णाति परिग्रहं स्वैरं ।
तस्य च प्रायश्चित्तं दातव्यमनुक्रमेणेदम् ॥ एगुववासो छठं अहमयं मासियं च एयाई । पडिकमणमपुव्वाई चरिमे पुण मुलभूमित्ति ॥ ६८॥
एकोपवासः षष्ठं अष्टमकं मासिकं च एतानि । प्रतिक्रमणपूर्वाणि चरमे पुनः मुलभूमिरिति ॥
पंचमं वदं-इति पंचमं व्रतम् ।
चउविहमेयविहं वा आहारं संजदो जदि णिसाए । उववासपरिस्संतो वाहिगिलाणो बभुजिज्ज ॥ ६९ ॥
चतुर्विधमेकविधं वा आहारं संयतो यदि निशि ।
उपवासपरिश्रमतः व्याधिग्लानो बोभुज्यते ॥ तो पडिकमणपुरोगं छडं खमणं च तस्स दायव्वं । उवसग्गेणं सव्वं रत्तिं भुजंतस्स संठाणं ॥ ७० ॥ ततः प्रतिक्रमणपुरोगं षष्ठं क्षमणं च तस्य दातव्यं ।
उपसर्गेण सर्व रात्रौ भुंजानस्य संस्थानम् ॥ संतो रोयक्कंतो सहोवसग्गो ठिओ णिसण्णो वा। णिसि भोयणम्मि पावइ मासियमेवेत्ति वेंति परे ॥१॥
सन् रोगाक्रान्तः सोपसर्गः स्थितः निषण्णो वा । निशि भोजने प्राप्नोति मासिकमेवेति ब्रुवन्ति परे ॥ जो रत्तीए चरियं पविसिय धम्मस्स कुणइ उड्डाहं । दायव्वं से मूलठाणमसंभोगिगो सो य ॥७२॥