________________
प्रायश्चित्तसंग्रहे
आलोचना च कायोत्सर्गः क्षमणं च नियमसंयुक्तं । सप्रतिक्रमणोपवासः क्रमशः छेदोऽयं तस्य ॥ अच्छादणं महग्घं जो गेण्हदि संजदो सरागमणो । तस्स दु पायच्छित्तं वे उववासा पडिक्कमणं ॥ ६३ ॥
आच्छादनं महायं यः गृह्णाति संयतः सरागमनाः।
तस्य तु प्रायश्चित्तं द्वौ उपवासौ प्रतिक्रमणं ॥ पोथियलिहावणत्थं जइ देइ धणं सहस्सगणणाए । कोइ वि कस्स वि तो पोथिय लिहाविऊण सो पच्छा ॥६॥ पुस्तकलेखनार्थ यदि ददाति धनं सहस्रगणनायां ।
कोऽपि कस्यापि ततः पुस्तकं लेखयित्वा स पश्चात् ॥ कुणउ मुणी कल्लागाइं पंच पडिकमणसुणणपुयाई । ऊणेम्मि व णाऊणा सोही बहुगम्मि मूलखिदी ॥६५॥
करोतु मुनिः कल्याणानि पंच प्रतिक्रमण.."पूर्वाणि ।
ऊने च ज्ञात्वा शुद्धिः बहुके मूलक्षितिः ॥ जो अण्णेसिं दव्वं ठवेइ ठविऊण कुणइ अइलोहं । संठेवणाण य काले दीणत्तं दावए नियमं ॥ ६६ ॥
यः अन्येषां द्रव्यं स्थापयति स्थापयित्वा करोति अतिलोमं ।
स्थापनानां च काले दीनत्वं दापयेत् नियमं ॥ विक्खाददाणगहणं करेदि गिम्हदि परिग्गहं सइरं।
तस्स य पायच्छित्तं दायब्वमणुक्रमेणेदं ॥ ६७ ॥ १ ऊणम्मि घणेऊणा. ख. पुस्तके पाठः । २ तद्रवगणयणकाले. ख. पाठः तत्स्थपननयनकाले । ३ गिव्हदि ख. ।