________________
छेदपिण्डम् ।
रेदं पस्सदि जदि तो दायव्वं तस्स सणियम खवणं । सपडिक्कमणं खमणं सपडिक्कमणं तहा छहं ॥५८॥ रेतः पश्यति यदि ततः दातव्यं तस्य सनियम क्षमणं ।
सप्रतिक्रमणं क्षमणं सप्रतिक्रमणं तथा षष्ठं ॥ सपडिक्कमणुववासुदिवसे खवणाई वेणि वेंति परे । रयणीए पुव्वपच्छिमजामे णियम वजुत्ताई ॥ ५९॥
सप्रतिक्रमणोपवासः दिवसे क्षमणे द्वे ब्रुवन्ति परे ।
रजन्याः पूर्वपश्चिमयामे नियमोपयुक्ते ॥ अवसेसणिसाँसमए सुज्झदि नियमेण दिटए रेदे । दिवसम्मि सुत्तओ जदि पस्सदि तो छह पडिकमणं ॥ ६ ॥
अवशेषनिशासमये शुद्धयति नियमेन दृष्टे रेतसि । दिवसे सुप्तः यदि पश्यति ततः षष्ठं प्रतिक्रमणं ॥
चउत्थं वदं-इति चतुर्थ व्रतं ।
ऐगवराडयकागिणिपणचेलाई पमाददोसेण । अप्पं परिग्गहं जो गेण्हदि निग्गंथवदधारी॥६१॥
एकवराटककाकिणीपणचेलानि प्रमाददोषेण ।
अल्पं परिग्रहं यः गृह्णाति निर्ग्रन्थव्रतधारी ॥ आलोयणा य काउस्सग्गो खमणं च णियमसंजुत्तं । सपडिक्कमणुववासो कमसो छेदो इमो तस्स ॥ ६२ ॥ १ विंशतिवराटकानां एकाकाकिणी चतुःकाकिणीनां एकः पणः । २ दी. ख.