________________
१२
प्रायश्चित्तसंग्रहे--
जो देवमणुयतिरियउवसग्गजादं सुभुंजदि अबभं । सपडिक्कमणं कल्लाणपंचयं होदि देयं से ॥ ५३ ॥
यः देवमनुष्यतिर्यगुपसर्गजातं सुभजते अब्रम्ह । सप्रतिक्रमणं कल्याणपंचकं भवति देयं तस्य ॥ एक्केक्कदिणुग्घोडं कल्लाणं कुणदि देवबंभे । तिरिए दोदोदिवसुग्घाडं मणुए अणुग्घोडं ॥ ५४॥
एकैकदिनोद्घाटं कल्याणं करोति देवे अब्रम्हणि । तिरश्चि द्विद्विदिवसोद्धाटं मनुजे अनुद्घाटं ॥ जो णियमवंदणाणं मझे एक्कं च दो च किरियाओ। सज्झायजुदा तिण्णि व काऊण परिस्समादीहिं ॥ ५५ ॥
यः नियमवन्दनयोर्मध्ये एकां च द्वे च क्रिये । स्वाध्याययुतास्तिस्रो वा कृत्वा परिश्रमादिभिः ॥ सुत्तो पदोससमए रेदं पस्सदि खु तस्सिमो च्छेदो। सपडिक्कमणं खमणं णियमं खमणं च णियमो य ॥५६॥
सुप्तः प्रदोषसमये रेतः पश्यति खलु तस्यायं छेदः ।
सप्रतिक्रमणं क्षमणं नियमः क्षमणं च नियमश्च ॥ रयणिविरामे सज्झायाणियमवंदणाण मज्झम्हि । एकं च दो व तिण्णि यकिरियाउ समणिउ य पसुत्तो॥५७॥
रजनिविरामे स्वाध्यायनियमवन्दनानां मध्ये ।
एकां च द्वे वा तिस्रश्च क्रियाः समाप्य च प्रसुप्तः ॥ १ भजदि. ख. पुस्तके । २ सान्तरं । ३ निरन्तरम् । ४ सज्झायणियमजिणवंदणाण • -ख. पुस्तके पाठः।