________________
छेदपिण्डम् |
दहूण चिंतिदूणय महिलं जस्स पमाददोसेण । इंदियखलणं जायदि तस्स तिरतं हवइ छेदो ॥ ४८ ॥ दृष्ट्वा चिन्तयित्वा च महिलां यस्य प्रमाददोषेण । इन्द्रियस्खलनं जायते तस्य त्रिरात्रं भवति छेदः ॥ जंतारूढो जोणि अपुसंतो जदि णियत्त दिविरतो । सपडिक्कमणुववासो दायव्वो तस्सिमो च्छेदो ॥ ४९ ॥
यंत्रारूढो योनिं अस्पृश्यन् यदि निवृत्तदिविरक्तः । सप्रतिक्रमण भुपवासो दातव्य तस्यायं छेदः ॥ जो अब्भं सेवदि विरदो सत्तो सर्व्वं अविण्णादं । सपडिक्कमणं कल्लाणपंचयं तस्स दायव्वं ॥ ५० ॥
यः अब्रम्ह सेवते विरतः सक्तः सकृत् अविज्ञातं । सप्रतिक्रमणं कल्याणपंचकं तस्य दातव्यं ॥ बहुसो वि मेहुणं जो सेवदि अण्णेहिं अमुणिदं तस्स । एयंतरोववासा चउमासा अहव छम्मासा ॥ ५१ ॥
बहुशोऽपि मैथुनं यः सेवते अन्यैः अज्ञातं तस्य । एकान्तरोपवासाः चतुर्मासा अथवा षण्मासाः ॥ जो सेवदि अब्बंभं परेहिं विण्णादमेकवारम्मि | पायच्छित्तं तस्स दु दायव्वं मूलभूमित्ति ॥ ५२ ॥ यः सेवते अब्रम्ह परैः विज्ञातं एकवारे । प्रायश्चित्तं तस्य तु दातव्यं मूलभूमिरिति ॥
१ खरणं. ख. । २ तस्स तिरतं पडिकमणं. ख. ।
११