________________
१०
प्रायश्चित्तसंग्रहे
आस्फाल्य हस्तं पुरतः समयस्य लोकपुरतो वा । यदि वदति मृषावादं ततः संस्थानं च मूलक्षितिः ॥ अहवा समक्खअसमक्ख उभयतिकरणमा सभासिस्स । काउस्सग्गो इगिदुतिउववासी सप्पडिक्कमणी ॥ ४४ ॥ अथवा समक्षासमक्षोभयत्रिकरणमृषाभाषिणः । कायोत्सर्गः एकद्वित्र्युपवासाः सप्रतिक्रमणाः ॥ सुणे पञ्चखे अण्णादे णादे अदत्तगहणम्मि । काउस्सग्गो इगिदुत्तिउववासा सप्पडिक्कमणा ॥ ४५ ॥ शून्ये प्रत्यक्षे अज्ञाते ज्ञाते अदत्तग्रहणे । कायोत्सर्गः एकद्वित्र्युपवासाः सप्रतिक्रमणाः ॥ एवं पायच्छित्तं पमाददो एगवारदोसस्स । दप्पेण य बहुवारं कयस्स पुण पंचकल्लाणं ॥ ४६ ॥ एतत्प्रायश्चित्तं प्रमादतः एकवारदोषस्य । दर्पेण च बहुवारं कृतस्य पुनः पंचकल्याणं ॥ विदियं तदियं वदं - इति द्वितीयं तृतीयं व्रतं ।
अब्वंभभासिणित्थी अहिलासतदंगफासंणि च्छेदो । आलोयणाय काउस्सग्गो नियमोववासो य ॥ ४७ ॥ अब्रह्मभाषिणः स्त्र्यभिलाष तदङ्गस्पर्शने छेदः । आलोचना च कायोत्सर्गः नियमोपवासश्च ॥
१ सो क. । २णं. क. । ३ फासणे. ख. । ४ सप्रतिक्रमणोपवासश्च ।