________________
छेदपिण्डम् ।
पण्णारसगुणिदाणं पुण एयाणं घायणे हवे छेदो। सप्पडिक्कमणं कल्लाणपंचयं तत्तवो अहवा ॥ १९ ॥ पंचदशगुणितानां पुनः एकेन्द्रियादीनां घातने भवेच्छेदः ।
सप्रतिक्रमणं कल्याणपंचकं तत्तपोऽथवा ॥ एदं पायच्छित्तं अयत्तचारिस्स होइ दायव्वं । जत्तेण चरंतस्स खु एदस्सद्धं भणंति परे ॥ २० ॥ एतत्प्रायश्चित्तं अयत्नचारिणः भवति दातव्यं ।
यत्नेन चरतः खलु एतस्य अर्ध भणन्ति परे । मूलुत्तरगुणधारी पमादेसहिदो पमादरहिदो य । एकेको वि थिराथिरभेदेणं होइ दुवियप्पो ॥२१॥
मूलोत्तरगुणधारी प्रमादसहितः प्रमादरहितश्च ।
एकैकोऽपि स्थिरास्थिरभेदेन भवति द्विविकल्पः ॥ तेसिं असण्णिघादे उववासा तिण्णि छठमथ छहं । मासिय पणगं ति यतियखमणं छहं लघुमासमिगिवारे ॥२२॥
तेषां असंज्ञिघाते उपवासाः त्रयः षष्ठं अथ षष्ठं । मासिकं पंचकं इति च त्रिकक्षमणं षष्ठं लघुमास एकवारे ॥ छह लहुमास मासिय मूलहाणोववासतिग छहं। तह भिण्णमास मासियमिदि कमसो होदि बहुवारे ॥ २३ ॥
षष्ठं लघुमासः मासिकं मूलस्थानं उपवासत्रिकं षष्ठं । तथा भिन्नमासः मासिकमिति क्रमशो भवति बहुवारे ॥
१ पथरसगुणाण. ख. पुस्तके । २ पमादरहिदो पमादसहिदो य. ख. ।