________________
प्रायश्चित्तसंग्रहे
संतरमेदं देयं सष्णिवधे पुण णिरंतरं देयं । चदुवारेहि य परदो सव्वत्थ वि होदि मूलखिदी॥ २४ ॥ सान्तरमेतद् देयं सज्ञिवधे पुनः निरन्तरं देयं ।
चतुर्वारेभ्यः च परतः सर्वत्रापि भवति मूलक्षितिः ।। बालिच्छीगोघादे णियदसणभयवसा समावण्णे। तिणि य मासा छठं तस्स य अद्धं तदद्धं च ॥ २५॥
बालस्त्रीगोघाते निजदर्शनभयवशात्समापन्ने।
त्रयश्च मासाः षष्ठं तस्य च अर्धे तदर्ध च । विरदो व सावओ वा तिविहो जदि संजदस्स उवरि दुः ।। उवयरणादिनिमित्तं अपाणं घादए को वि ॥ २६ ॥ विरतो वा श्रावको वा त्रिविधः यदि संयतस्योपरि तु ।।
उपकरणादिनिमित्तं आत्मानं घातयेत् कोऽपि ॥ ताण वधे संजादे बारसमासा तहेव छम्मासा। तिण्णि य मासा छडं दिवट्टमासो य दायव्वं ॥ २७ ॥
तेषां वधे संजाते द्वादशमासाः तथैव षण्मासाः।
त्रयश्च मासाः षष्ठं द्वयर्धमासश्च दातव्यः । सेवडयभगववंदगकावालियभोयपमुहपासंडा। जदि संजदस्स कस्स वि उवरि विवादादिहेदूहि ॥ २८॥
श्वेतपटकभगववन्दककापालिकभोजप्रमुखपाषंडाः ।
यदि संयतस्य कस्यापि उपरि विवादादिहेतुभिः ।। १ उत्तममध्यमभेदेन त्रिविधः श्रावकः । २ दायव्वा. ख, ।