________________
प्रायश्चित्तसंग्रहे
एइंदियादिचउरिंदियंतजीवे जदा पमादेण। दप्पेणुवघादे जो कोवि मुणी थूलगुणधारी ॥ १४ ॥
एकेन्द्रियादिचतुरिन्द्रियान्तजीवान् यदा प्रमादेन ।
दर्पण उपघातयेत् यः कोऽपि मुनिः स्थूलगुणधारी ॥ काउस्सग्गुववासा दायव्वा तस्स पाणगणणाए । उत्तरगुणियस्स पुणो इंदियगणणाए दायव्वा ॥१५॥
कायोत्सर्गोपवासा दातव्याः तस्मै प्राणगणनया ।
उत्तरगुणिने पुनः इन्द्रियगणनया दातव्याः ॥ अहवा पयत्तअपयत्तचारिणो तह थिरस्स अथिरस्स । काओसग्गुववासा इंदिय गणणाए पाणगणणाए ॥१६॥
अथवा प्रयत्नापयत्नचारिणोः तथा स्थिरस्यास्थिरस्य ।
कायोत्सर्गोपवासा इन्द्रियगणनया प्राणगणनया ॥ बारसछच्चदुतिण्हं इगिवितिचउरिंदियाण मोद्दवणे । णियमजुदो उववासो तप्पडिबद्धो तवो अहवा ॥ १७ ॥
द्वादशषट्चतुस्त्रायाणां एकद्वित्रिचतुरिन्द्रियाणां मर्दने ।
नियमयुत उपवासः तत्प्रतिबद्धं तपोऽथवा ॥ तिछणवबारसगुणिदाणेयाणं घायणे सनियमाई । इगिवितिचदुछडाइं तप्पडिबद्धो तवो अहवा ॥१८॥ त्रिषट्नवद्वादशगुणितानामेकेन्द्रियादीनां घातने सनियमानि ।।
एकद्वित्रिचतुःषष्ठानि तत्प्रतिबद्धं तपोऽथवा ॥ १ कोइ ख. पुस्तके । २ मूलगुणधारी ख. पुस्तके ।