________________
छेदपिण्डम् ।
अहसयणमोक्कारा उववासो वा हवंति उववासे । छडे पुण ते तिउणा छहं वा एगकल्लाणं ॥९॥
अष्टशतनमस्कारा उपवासो वा भवन्ति उपवासे । षष्ठे पुनस्ते त्रिगुणाः षष्ठं वा एककल्याणं ॥ णवपंचणमोक्कारा काउसग्गम्मि होंति एगम्मि । एदेहिं बारसेहिं उववासो जायदे एक्को ॥१०॥
नवपंचनमस्काराः कायोत्सर्गे. भवन्ति एकस्मिन् । एतैर्दादशभिः उपवासो जायते एकः ॥ आयंविलम्हि पादूण खमणपुरिमंडले तहा पादो। एयहाणे अद्धं निवियडीओ य एमेव ॥ ११॥
आचाम्ले पादोनं क्षमणपुरिमण्डले तथा पादः । ___एकस्थाने अर्ध निर्विकृतौ च एवमेव ॥ मज्जारपदप्पमाणं पुढवं सलिलं च चुलुयपरिमाणं । दीवसिहामित्तरिंग करपल्लवजणिययं वाउं ॥ १२ ॥ मार्जारपदप्रमाणं पृथिवीं सलिलं च चुलुकपरिमाणं ।
दीपशिखामात्राग्निं करपल्लवजनितं वायुम् ॥ मुडिपमाणं हरिदावयवं जो घायए पमादेण। पायच्छित्तं तस्त दु एकेको तणुविउस्सग्गो ॥१३॥
मुष्ठिप्रमाणं हरितावयवं यः घातयेत् प्रमादेन ।
प्रायश्चित्तं तस्य तु एकैकः तनुव्युत्सर्गः ॥ । इदं गाथासूत्रं ख. पुस्तके नास्ति । छेदश स्त्रेऽपीदमुपलभ्यते ।