________________
प्रायश्चित्तसंग्रहे
प्रायश्चित्तं छेदो मलहरणं पापनाशनं शुद्धिः ।
पुण्यं पवित्रं पावनमिति प्रायश्चित्तनामानि ॥ मूलगुणं संठाणं गुरुमासं तह य पंचकल्लाणं । मासियमिदि पज्जाया णायव्वा पंचकल्लाणा ॥४॥
मूलगुणं संस्थानं गुरुमासं तथा च पंचकल्याणं ।
मासिकमिति पर्याया ज्ञातव्या पंचकल्याणाः ॥ णिव्वियडी पुरिमंडलमायांमं एयठाण खमणमिदि । कल्याणमेगमेदेहिं पंचहिं पंचकल्लाणं ॥ ५॥ निर्विकृतिः पुरिमण्डलं आचाम्लं एकस्थानं क्षमणमिति ।
कल्याणमेकं एतैः पंचभिः पंचकल्याणं ॥ उववासपंचए वा आयंविलपंचए व गुरुमासा दे। निवियडिपंचए वा अवणीदे होदि लहुमासं ॥६॥
उपवासपंचके वा आचाम्लपंचके वा गुरुमासाः.... ॥ निर्विकृतिपंचके वा अपनीते भवति लघुमासः ॥ णाऊण पुरिससत्तं चित्तं वयसंथिराथिरत्तं च । एकम्मि य कल्लाणे अवणीदे भिण्णमासा से ॥७॥
ज्ञात्वा पुरुषसत्वं चित्तं व्रतस्थिरास्थिरत्वं च । एकस्मिन् च कल्याणे अपनीते भिन्नमासाः तस्य । आयाम सतिभागं दो दो णिवियडि एयठाणाई। पुरिमंडलेगभत्ता चउरो बारस विउस्सग्गे ॥८॥ .. आचाम्लं सत्रिभागं द्वे द्वे निर्विकृती एकस्थानानि ।
पुरिमण्डलैकभक्ताः चत्वारः द्वादश व्युत्सर्गाः ॥