________________
नमो वीतरागाय । प्रायश्चित्तसंग्रहः।
श्रीन्द्रनन्दियोगीन्द्र-विरचितं
छेदपिण्डम् ।
विच्छिण्णकम्मबंधे णिच्छयणयमस्सिऊण अरहते। वोच्छामि छे इपिंडं पायच्छित्तं पणमिऊणं ॥१॥ --विच्छिन्नकर्मबंधान् निश्चयनयमाश्रित्य अर्हतः ।
वक्ष्यामि च्छेदपिण्डं प्रायश्चित्तं प्रणम्य ॥ रिसिसावयमूलुत्तरगुणादिचारे पमाददप्पेहिं । जादे पायच्छित्तं णिसुणह कमसो जहाजोग्गं ॥२॥
ऋषिश्रावकमूलोत्तरगुणातिचारे प्रमाददर्पाभ्याम् । जाते प्रायश्चित्तं निशृणुत क्रमशो यथायोग्यम् ॥ पायच्छित्तं छेदो मलहरणं पावणासणं सोही। पुण्ण पवित्तं पावणमिदि पायाच्छत्तनामाई ॥३॥