SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तसंग्रहे यथा श्रमणानां भणितं श्रमणीनां तथा च भवति मलहरणं । वयित्वा त्रिकालयोगं दिनप्रतिमां छेदमूलं च ॥ अस्या अर्थः यत्प्रायश्चित्तं ऋषीणां यथा तेन विधिना आर्यिकाणां दातव्यं परं किन्तु त्रिकालयोगं सूर्यप्रतिमा न भवति । उत्तरगुणानां सामाचारो न भवति । केन कारणेन मूलच्छेदे जाते सति उपस्थापनायां न याति ॥ सामाचारो कहिओ अज्जाणं चेह जो विसेसो दु। तस्स य भंगेण पुणो गणिणा कुसलेण णिद्दिढें ॥ ७२ ॥ सामाचारः कथितः आर्याणां चेह यो विशेषस्तु । तस्य च भंगेन पुनः गणिना कुशलेन निर्दिष्टम् ॥ अस्या अर्थः-ऋषीणां आर्यिकाणां च सामाचारो न ज्ञायते । तथा च प्रायश्चित्तं कथनीयम् ॥ थिरअथिरा अजाए पमाददप्पेहिं इक्कबहुवारे । तणुसय खमणं खमणं पणगं पणगं च छटु मूलगुणं ॥ ७३ ॥ स्थिरास्थिरार्यायां प्रमाददर्पाभ्यां एकबहुवारे । तनुसर्गः क्षमगं क्षमणं पंचकं पंचकं च षष्ठं मूलगुणं ॥ अस्या अर्थः-सामाचारो अ....."अ....." अ..... य हि स्थिरचारिकाणां व्युत्सर्गमेकबारे प्रमादचारिणीनां च बहुबारम्नि उपवासं । अथिरचारिणीनां बहुवारायां कल्याणं । अथिरचारिणीनां प्रमादेन षष्ठं । तेषां बहुवारायां दपंण पंचकल्याणं । अनेन प्रकारेण विधिना । ऋषीणां तथैव च । अजाण चेलधुयगे उपवासो आउ कायघादम्मि । काउस्सग्गो कहिओ फायणारेज एसा ॥७४ ॥ आर्याणां चेलधावने उपवास: अकायबाने । कायोत्सर्गः कार्यतः प्रासुकारण पानादः ॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy