________________
- छेदशास्त्रम् ।
~~~~~rm संथारमसोहंतो पयदापयदेसु खवण पणगं च । काउस्सग्गुववासो सुद्धासुद्धह्मि णावाए ॥ ६८॥
संस्तरमशोधयतः प्रयत्नाप्रयत्नयोः क्षमणं पंचकं च ।
कायोत्सर्गोपवासः शुद्धाशुद्धायां नावायां ॥ अस्या अर्थः-प्रयत्नाचारस्य संस्तरकमशोधयतः तस्योपवासं । अप्रयत्नाचारस्य कल्याण । मूलं न देंतस्स नावडा संबोधयित्वा नदीमुत्तरति नावायां नियमेन शुद्धयति ॥
अयउवयरणे णटे जावदिया अंगुलानि तावदिया। उववासा कायव्वा वदंति घगअंगुला केई ॥ ६९ ॥
अय-उपकरणे नष्टे यावन्ति अंगुलानि तावन्तः ।
उपवासाः कर्तव्याः वदन्ति घनाङ्गुलानि केचित् ॥ अस्या अर्थः-लोहोपकरणे नष्टे सति यावन्ति अंगुलानि भवन्ति तावन्त उपवासाः । अपरे केचिदाचार्या घनचतुरस्राङ्गुलमानेनोपवासाः ॥
सेसुवयरणे गट्टे काउस्सग्गो जिणेहि णिदिवो । रूवादिधादम्हि य यमेण दुप्परिणामकरणेण ॥ ७० ॥
शेषोपकरणे नष्टे कायोत्सर्गो जिनैः निर्दिष्टः ।
रूपादिवातने च यमेन दुष्परिणामकरणेन ॥ अस्या अर्थः-शेषोपकरणे नष्टे सति कायोत्सर्गः, उपकरणे भग्ने सति अपरे किंचित्कृतं तस्य दोषं ज्ञात्वा कायोत्सर्ग । एकवारकपाटे आकर्षिते नियमेन शुद्धयति॥
चुलिका।
जह सवगाणं भणियं सवणीणं तह य होइ मलहरणं । वज्जिय तियालजोयं दिणपडिमं छेदमूलं च ॥ ७१ ॥