SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ - प्रायश्चित्तसंग्रहे विद्यामंत्रातोद्याष्टाङ्गनिमित्तमूलचूर्णानि । यः करोति........नियमात् प्राप्नोति उपवासं प्रतिक्रमणं ॥ अस्या अर्थः --विद्योपजीवकमंत्रवाद्यष्टाङ्गनिमित्तोपजीविवशीकरणचूर्णस्नानपांनायुपजीवकेन सह सांगत्ये प्रतिक्रमणपूर्वकमुपवासम् ॥ सुतत्थचोरियाए गिण्हंतो विणयपुच्छरहिओ य । आलोयण तणुसग्गो पावइ दितो वि एमेव ।। ६५ ।। सूत्रार्थ चुर्या गृह्णन् विनयपृच्छारहितश्च । । आलोचनां तनुसर्ग प्राप्नोति दददपि एवमेव ॥ अस्या अर्थः-सूत्राथु आगमु चोरिया वंचन (नां ) यो जानाति । अथाविनयेन पृच्छति तत्रालोचनकायोत्सर्गम् ॥ सुत्तत्थं देसंतो सोदारे जो कुहिं असमाहि । पावइ चउत्थ छेदो णिण्हवकारो य सुयगुरुणो॥ ६६ ॥ सूत्रार्थ देशयन् श्रोतरि यः करोति असमाधि । प्राप्नोति चतुर्थं छेदं निन्हवकारश्च श्रुतगुरूणां ॥ अस्या अर्थः-आगमुसूत्रार्थदेसु (आगमसूत्रार्थदेशकः ) अनालोचनः कथयति श्रोतृणां परिणामभंगे करोति श्रुतगुरुं न मन्यते तस्योपवासम् ॥ मासं पडि उववासो चाउम्मासे य तहेव अट्ट चत्तारि । संवच्छरिये बारस कायव्वा णिज्जरटाए ॥ ६७ ॥ मासं प्रत्युपवासः चतुर्मासे च तथैव अष्टौ चत्वारः । संवत्सरे द्वादश कर्तव्या निर्जरार्थिना ॥ अस्या अर्थः-आषाढमाससंवत्सरिके उपवासा द्वादश । कार्तिकचतुर्मासे अष्ट । फाल्गुनचतुर्मासे चत्वारि ॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy