________________
छेदशास्त्रम् ।
९९
अस्या अर्थः- आर्मिकानां शीततोयेन युगाधौते उपवासं । कंथा गोणी त्रयुग एषां प्रत्येकतः उष्णजले प्रक्षालिते कायोत्सर्गम् ॥
मट्टियजलप्पमाणं णाडुं कुड्डादिलेवकरणाए । दायव्वा विरदीणं काउस्सग्गादिमासंतं ॥ ७५ ॥ मृत्तिकाजलप्रमाणं ज्ञात्वा कुड्यादिलेपकरणे । दातव्यं विरतीनां कायोत्सर्गादिमासान्तम् ||
अस्या अर्थः--अस्पृष्टा दोषदर्शनदिवसात् दिवसचतुष्टयं यावत् आयम्बिलनिव्वियडीपुरिमंडलोपवासः कर्तव्यः ॥
आवस्यापि मोणेण चेत्र तिस्ते सड़ा समुद्दिहा । बदरोहणं पि पच्छा कायव्यं गुरुसयासम्मि ॥ ७६ ॥
आवश्यकान्यपि मौनेन चैव तस्याः सदा समुद्दिष्टानि । व्रतारोपणमपि पश्चात् कर्तव्यं गुरुसकाशे ॥
अस्या अर्थः- पुष्पं दृष्ट्वा षडावश्यक क्रिया मौनेन कर्तव्या । पश्चात् गुरूणां सन्निधौ व्रतारोपणम् ॥
तिविहं च होइ पहाणं तोएण वदेण मंतसंजुत्तं । तोपण गिहत्थाणं मंतेण वदेण साहूणं ॥ ७७ ॥ त्रिविधं च भवति स्नानं तोयेन व्रतेन मंत्रसंयुक्तं । तोयेन गृहस्थानां मंत्रेण व्रतेन साधूनाम् ॥
आर्याणां विशेष यश्चित्तम् ।
जं सवणाणं भणियं पायच्छित्तं पि सावयाणं पि । दोण्हं तिन्हं छण्हं अद्धद्धकमेण दायव्वं ॥ ७८