________________
प्रायश्चित्तसंग्रहे
अस्या अर्थः-उपसर्गभयेन वस्त्रपरिधानं करोति तदोपवासः । व्याधेः वस्त्रपरिधानं करोति तदा षष्टमुपवासं । केनचित्कारणेन रागबुद्धिः पंचकल्याणं । दर्पण परिधानं मूलं याति । अथ प्रियाभिलाषे परिधानं तदा मूलं याति ॥
अचेलकम् ।
दंतवणण्हाणभंगे गिहत्थसिज्जा सराइए सुत्ते। एक्के वारे पणयं बहुवारे पंचकल्लाणं ॥ ५२ ॥
दन्तमनस्नानभंगे गृहस्थशय्यायां सरागेण सुप्ते ।
एकस्मिन् वारे पंचकं बहुवारे पंचकल्याणं ।। अस्या अर्थः-मृदुशयनमवलोक्य क्षितिशयनं न करोति एकवारे कल्याणं । बहुवारायां पंचकल्याणं ॥
अस्नानक्षितिशयनदन्तधावनानि ।
अट्रियअणेयभुत्ते पमाददप्पमि इक्कबहुवारे । पणगं मासिय छेदो मूलं च कमेण जणणादे ॥ ५३॥
अस्थितानेकभुक्ते प्रमादद एकबहुवारे ।
पंचकं मासिकं छेदो मूलं च क्रमेण जनज्ञाते ॥ अस्या अर्थः-स्थितिभोजनकभोजनभंगे एकवारायां प्रमादे कल्याणं । बहु. वारं प्रमादे पंचकल्याणं । एकभक्तं भग्नं दर्प बहुवारे मूलं याति । चशब्दाजनेन ज्ञाते -मोहेन भुक्ते मूलं याति ॥
स्थितिभोजनैकभक्ते।
समिर्दिदियखिदिसयणे लोचे दंतवण संकिलेसाणं । काउस्सग्गुववासा बहुवारे मूलामिदराणं ॥ ५४॥