SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तसंग्रहे अस्या अर्थः-उपसर्गभयेन वस्त्रपरिधानं करोति तदोपवासः । व्याधेः वस्त्रपरिधानं करोति तदा षष्टमुपवासं । केनचित्कारणेन रागबुद्धिः पंचकल्याणं । दर्पण परिधानं मूलं याति । अथ प्रियाभिलाषे परिधानं तदा मूलं याति ॥ अचेलकम् । दंतवणण्हाणभंगे गिहत्थसिज्जा सराइए सुत्ते। एक्के वारे पणयं बहुवारे पंचकल्लाणं ॥ ५२ ॥ दन्तमनस्नानभंगे गृहस्थशय्यायां सरागेण सुप्ते । एकस्मिन् वारे पंचकं बहुवारे पंचकल्याणं ।। अस्या अर्थः-मृदुशयनमवलोक्य क्षितिशयनं न करोति एकवारे कल्याणं । बहुवारायां पंचकल्याणं ॥ अस्नानक्षितिशयनदन्तधावनानि । अट्रियअणेयभुत्ते पमाददप्पमि इक्कबहुवारे । पणगं मासिय छेदो मूलं च कमेण जणणादे ॥ ५३॥ अस्थितानेकभुक्ते प्रमादद एकबहुवारे । पंचकं मासिकं छेदो मूलं च क्रमेण जनज्ञाते ॥ अस्या अर्थः-स्थितिभोजनकभोजनभंगे एकवारायां प्रमादे कल्याणं । बहु. वारं प्रमादे पंचकल्याणं । एकभक्तं भग्नं दर्प बहुवारे मूलं याति । चशब्दाजनेन ज्ञाते -मोहेन भुक्ते मूलं याति ॥ स्थितिभोजनैकभक्ते। समिर्दिदियखिदिसयणे लोचे दंतवण संकिलेसाणं । काउस्सग्गुववासा बहुवारे मूलामिदराणं ॥ ५४॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy