________________
छेदशास्त्रम् ।
९१
अस्या अर्थः- डावश्यक एक दिसत्र जइ न होइ उववासु होइ । मासमेकं कल्याणं । मासच उन्हं पंचकल्याणं । नियम न करत उपवासु । वर्षमेकं नियमं नः भवति षडावश्यकं वशते च्च मूलं जाते निय (म) सहैव वंदना । वेलातिक्रमो भवति तदुपवासं ॥
तिहि अदिकंते पक्खे चाउम्मासे य जाम वासो य । सो छडावण छेदो णादूण य होदि कायव्वं ॥ ४९ ॥
त्रिषु अतिक्रान्तेषु पक्षेषु चतुर्मासेषु च यावत् वर्षे च । . स षष्ठं उपस्थापनं छेदो ज्ञात्वा च भवति कर्तव्यम् ॥
अस्या अर्थः- त्रिपक्षे अथ मासदिवस अथवा वर्षदिवसहं प्रतिक्रमणं न भवति तदा मूलं याति । चातुर्मासे पंच प्रतिक्रमणा न भवन्ति द्विगुणमुपवासा भवन्ति ॥ आवश्यक शुद्धिः ।
चाउम्मालियवरिसियजुयंतरे लोच चेव अदिचारे । उववास छटु मासिय गिलाणइयरेण अणुग्धार्ड ॥ ५० ॥ चातुर्मासिकवार्षिकयुगान्तरे लोचे चैवातिचारे ।
उपवासः षष्ठं मासिकं ग्लानेतरेण अनुद्वाटं ॥
अस्या अर्थः- लोचे चातुर्मासिकेऽतिक्रमे तदा उपवासमेकं । संवत्सरे तु यदा न भवति तदा षष्ठोपवासः भवति । पंचवर्षे पंचकल्याणं । निर्व्याधितस्तु निरन्तरं करोति ॥ लोचः ।
उवसग्गवाहिकारणदप्पेणाचे लभंगकरणाि ।
उववासो
छट्ठ मासिय कमेण मूलं तदो इसइ ॥ ५१ ॥ उपसर्गव्याधिकारणदर्पेण अचेलभंगकरणे । उपवासः षष्ठं मासिकं क्रमेण मूलं ततः इच्छति ॥