________________
प्रायश्चित्तसंग्रहे
कागादिअंतराए उववासो गहियउग्गहे भग्गे । जादे विवेगंकरणं सव्वं भुत्तस्स खमणं खु ॥४०॥
कागाद्यन्तराये उपवासः गृहीतावग्रहे भग्ने ।
जाते विवेककरणं सर्व भुक्तस्य क्षमणं खलु ॥ अस्या अर्थः-भोजनमकुर्वन् अ.....'तं शरीरे ल......'कादिविष्टं दृष्ट भुक्ते तदा उपवासः । अवग्रहं ज्ञात्वा भन्ने सति अन्तरायः कर्तव्यः । अथ न स्मरते भुक्तं तदा उपवासः ॥ वडंतरायजादे सुदं पि भोत्तस्स होदि खमणं तु । सय भुंजमाण दिटे छहहम मुहे य पडिकमणं ॥ ४१॥ .
वृहदन्तरायजाते श्रुतेऽपि भोक्तुः भवति क्षमणं तु ।
स्वयं भुज्यमाने दृष्टे षष्ठं अष्टमं मुखे च प्रतिक्रमणं ॥ अस्या अर्थः-बृहदन्तरायजाते गृहे भुक्तानन्तरं श्रुते तदा प्रतिक्रमणपूर्वकमुपवासं । स्वहस्ते दृष्टे षष्ठं । स्वमुखोपलब्धेऽष्टमं प्रतिक्रमणपूर्वकम् ॥
सज्झायरहियकाले गामंतरगमण गोयरग्गं च । काउस्सग्गुववासो जहाकम होइ मलहरणं ॥ ४२ ॥
स्वाध्यायरहितकाले ग्रामान्तरगमनं गोचरगं च ।
कायोत्सर्गोपवासौ यथाक्रमं भवति मलहरणं ॥ अस्या अर्थः पूर्वाह्ने विघटिकास्वाध्याये कायोत्सर्ग । एकग्रामे देववन्दना कृत्वा अपरग्रामे भुक्ते तदा उपवासः ॥
आधाकम्मे भुत्ते गिलाण णीरोय इक्कबहुवारे । उववास छ? मासिय मूलं पि य होइ मलहरणं ॥ ४३ ॥
१ त्यागः तद्भोजनपरिहार एव प्रायश्चित्तं ।