________________
प्रायश्चित्तसंग्रहे
अस्या अर्थः-ग्रीष्मे मध्यान्हे प्रासुकपथे नवक्रोशानां उपवासमेकं । रात्रौ प्रासुकपथे नवक्रोशानामुपवासद्वयं । अप्रासुके षण्णां क्रोशानां उपवासमेकं । अप्रासुके रात्रौ षण्णां क्रोशानामुपवासद्वयम् ॥
काउस्सग्गे सुज्झदि सत्तसु पादेसु पिच्छरहिदेसु। गवूदिगमण खमणं णोखमणं होइ णिप्पिच्छे ॥ ३४ ॥
. कायोत्सर्गेण शुद्धयति सप्तसु पादेषु पिच्छिकारहितेषु । ___गयूंतिगमने क्षमणं नोक्षमणं भवति निष्पिछे ।। अस्या अर्थः-प्रकटार्थः ॥ जण्हम्मि विउस्सग्गे खमणं चउरंगुलम्मि तस्सुवरि । तत्तो य दुगुणदुगुणा उववासा अंगुलचउक्के ॥ ३५ ॥ - जानौ व्युत्सर्गेण क्षमणं चतुरंगुले तस्योपरि ।
ततश्च द्विगुणद्विगुणा उपवासा अंगुलचतुष्के ॥ अस्या अर्थः-नद्यामुत्तरणे जानुमात्रपानीयं भवति तदा कायोत्सर्गेण शुद्धयते । तदर्ध्वं चतुरंगुलप्रमाणेन द्विगुणद्विगुणाउपवासा भवन्ति ॥
र्यासमितिः ।
भासंताणं मज्झे जो वोलइ पुवछिण्णदोसं च । काउस्सग्गं छहं अहम अविरदपसुत्तबोधम्हि ॥ ३६ ॥
भाषमाणयोः मध्ये यः ब्रवीति पूर्वच्छिन्नदोषं च ।
कायोत्सर्ग षष्ठं अष्टमं अविरतप्रसुप्तबोधे ॥ अस्या अर्थः-गोष्ठिजनमध्ये गतच्छिन्नदोषेषु आत्मप्रतिष्ठां कर्तुं ब्रूते एकवारा. मयं कायोत्सर्गेण शुद्धयति । एके दोसु विचक्खया अवरु जो आपणा बोलइ तस्स छ । जिंदा करतु बोलइ तस्स अमं । अप्रतिबोधविरोधवचनं परोपतापहिंसावचनं बोले महात्रिरात्रम् ॥