________________
छेदशास्त्रम्।
वायामगमण मुणिणो उवमग्गे पासुगे असुद्धम्हि । काउस्सग्गो खमणं अपुण्णकोसह्मि दायव्वं ॥ ३० ॥
व्यायामगमने मुनेः उन्मार्गे प्रासुकेऽशुद्धे । ।
कायोत्सर्गः क्षमणं अपूर्णक्रोशे दातव्यं ॥ अस्या अर्थः—गयउमध्ये व्यायामे प्रासुके कायोत्सर्गः । उत्पथगमनात् अप्रासुके उपवासः ॥
वासारत्ते दिवसे पासुगपंथम्हि इयर राइं च । तिण्णिदुयतियदुइकोसे एक्केकं तियचऊखमणा ॥ ३१ ॥
वर्षा-ऋतौ दिवसे प्रासुकपथे इतरस्मिन् रात्रौ च ।
त्रिद्वित्रिद्विकोशे एकैकं त्रिचतुःक्षमणानि ॥ अस्या अर्थः-प्राटाले प्रासुके दिवसे क्रोशत्रये उपवासमेकं । मध्यान्हेऽपराह्ने वा अप्रासुके दिवसे क्रोशद्वये उपवासमेकं । रात्रौ प्रासुके कोशत्रये उपवासत्रयं । रात्रौ अप्रासुके क्रोशद्वये उपवासचतुष्टयम् ॥
हेमंते विहु दिवसे पासुगपंथलि इयर राइं च ।। छच्चउछच्चउकोसा एक्केवं विण्णि तियखमणा ॥ ३२ ॥
हेमन्तेऽपि हि दिवसे प्रासुकपथे इतरस्मिन् रात्रौ च ।
षट्चतुःषट्चतुःक्रोशाः एकैकं द्वे त्रिक्षमणानि ॥ अस्या अर्थः हेमन्तेऽपराह्ने प्रासुके क्रोशषण्णामुपवासमेकं । मध्यान्हेऽप्रासुके क्रोशचतुर्णी उपवासमेकं । रात्री प्रासुके क्रोशषण्णामुपवासद्वयं । रात्रौ अप्रासुके क्रोशचतुर्णी उपवासत्रयम् ॥ गिंभे दिवसम्मि तहा पासुगपंथेहि इयर राइं च । णवछणवछकोसे एक्केकं दो य दो खमणा ॥ ३३॥
ग्रीष्मे दिवसे तथा प्रासुकपथे इतरस्मिन् रात्रौ च । नवषट्नवषट्कोशे एकैक द्वे च द्वे क्षमणे ।