________________
चतुर्थोध्यायः । ..
टीका. हेया त्याज्या गृहिणा काऽसौ, हिंसा। कस्मात्, प्रयत्लतः प्रणिधानेन । उत्पद्यते। किं, दुःख शारीरं दुःख क्लेशः । कस्य, जन्तोर्जीवस्य परजीवस्य वा। तथा संक्लिश्यते सन्तप्यते । किं तत् , मनश्चित्त जन्तोः। तथाऽस्यते विनाश्यते । कोऽसौ, तत्पर्यायः सः चासौ पर्यायश्च तत्पर्यायो वर्तमान भवग्रहणम् ॥१३॥ __ अहिंसाणुव्रताराधनोपदेशार्थमित उत्तरः प्रबन्धः । तत्र तावत्प्रयोक्तारमाश्रित्येदमुच्यते
सन्तोषपोषतो यः स्यादपारम्भपरिग्रहः।
भावशुद्धयेकसो सावहिंसाणुव्रतं भजेत् ॥१४॥ टीका--भजेत् आराधयेत्। कोऽसौ, गृही। किं तत्, अहिंसाणुव्रतं । यः किं, यः स्यात् । किंविशिष्टः,अल्पारम्भपरिग्रहः आरम्भश्च परिग्रहश्च ममेदमहमस्येति बुद्धिग्राह्यो भार्याद्यर्थः आरम्भपरिग्रहौ, अल्पौ दुनिप्रक.
नुत्पादको' आरम्भपरिग्रहौ यस्य स तथोक्तः । कस्मात्, सन्तोषपोषतो धतेः प्रकर्षात् । पुन: किंविशिष्टो, भावशुद्धयेकसो मनःशुद्धावेकानः॥१४॥ • पञ्चातिचारान् परिहरन् वाङ्मनोगुप्त्यादिभावनापञ्चकेनाहिंसाणुव्रतमुपयुञ्जीतेत्युपदिशति--
मुश्चन् बन्धं वधच्छेदावतिभारादिरोपणम् ।
भुक्तिरोधं च दुर्भावाद्भावनाभिस्तदाविशेत् ॥ १५ ॥ .. टीका-आविशेदुपयुञ्जीत । कोऽसौतिकः। किं तत् ,अहिंसाणुव्रतं । काभिः भावनाभिर्वाग्गुप्त्या मनोगुप्त्यर्यासमित्या आदाननिक्षेपणसमित्या आकोकितपानभोजनेनेति पंचभिरभ्यासविशिष्टैः। किं कुर्वन्, मुञ्चन धजयन्। किं तत् , बन्धादिपञ्चकं, । कस्मात्,दुर्भावात्। इति समन्वयः। इतो विस्तर बन्धो रज्वादिना गोमनुष्यादीनां नियन्त्रण। सच पुत्रादीनामपि विनयग्रहणार्थ विधीयते अलो दुर्भावादित्युक्तं । दुर्भावं दुष्परिणाम प्रकर्षायोदयमाभिव्य क्रियमाणो यो बन्धस्तं वर्जयन्नित्यर्थः । अत्रायं "विधि:-बन्धो द्विदिनों
NAAM
KIYA