________________
द्वितीयोध्यायः ।
सेव्यानामप्यर्थानां सेवायामसम्भवत्त्यां कालपरिस्थित्या प्रत्याख्येयतां मुपदिश्य तत्प्रत्याख्यानं फलवत्तया समर्थयते
यावन्न सेव्या विषयास्तावत्तानाप्रवृत्तितः ।। ___व्रतयेत्सबतो दैवान्मृतोऽमुत्र सुखायते ॥ ७७ ॥
टीका-आप्रवृत्तितो व्रतयेत् आप्रवृत्तेर्निवृत्तिर्मेऽस्य ताम्बूलादेरिति नियमेद्गही। कान, तान् ताम्बूलकामिन्यादिविषयान् । कथं, तावत् तावन्तं कालं । यावकि, यावन्तं कालं । न सेव्या न सेवितुं सम्भाव्याः । के ते, विषयाः । एवं कृते किं फलं स्यादित्याह-सुखायते सुखमनुभवति । कोऽसौ, स तथा कृतनियमः । क, अमुत्र परलोके । किंविशिष्टो, मृतः । कस्मात्. दैवात् कर्मवशात्। किंविशिष्टः सन्, सवतस्तथावतभावितः । ७७॥ तपश्चर्य च शक्तित इत्युक्तं तद्विशेषविधिमभिधत्ते
पञ्चम्यादिविधि कृत्वा शिवान्ताभ्युदयप्रदम् ।।
उद्द्योतयेद्यथासम्पनिमित्त प्रोत्सहेन्मनः ॥ ७८ ॥ टीका-उद्योतयेत उद्यापयेत् । कं, पञ्चम्या दिविधि पञ्चम्यां पुष्पाञ्जलिमुक्तावलिरत्नत्रयादिविधानं किंविशिष्ट, शिवान्ताभ्युदयप्रदं निःश्रेयसावसानशकचक्रधरा दिपदसम्पादकं किं, कृत्वा यथाम्नायं परिसमाप्य । कथम् उद्योतयेत्, यथासम्पद्यथा विभवं । ननु नित्यानुष्ठाने सत्यपि किमिदमनुष्ठीयते इत्याह-प्रेत्सहेत् नित्यानुष्ठानापेक्षया प्रकर्षणोत्साहं गच्छेत् मनश्चित्त । क, निमत्ते नैमित्तिकानुष्ठाने ॥ ७८ ।। अथ व्रतग्रहणरक्षणच्छेदोपस्थापनविधीनुपदिशति
समीक्ष्य व्रतमादेयमात्तं पाल्यं प्रयत्नतः।
छिन्नं दर्यात्प्रमादाद्वा प्रत्यवस्थाप्यमञ्जसा ॥ ७९ ॥ .. टीका-आदेयं ग्राह्य श्रेयोऽर्थिना । किं तत्, व्रतं । किं कृत्वा, समीक्ष्य आत्मानं देशकालस्थानसहायादींश्च सम्यगालोच्य । तथा पाल्यं रक्षणीय व्रतं । किंविशिष्टम्, आत्तं तथा गृहीतं । कस्मात्, प्रयत्नतः प्रकृष्टयतनया। तथा प्रत्यवस्थाप्यं प्रायश्चित्तविधिना पुनरनुसन्धेयं व्रतं । कथम्, अञ्जसा