SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सागारधर्मः। कायो येषां तेऽनन्तकाया मूलः दिप्रभवा वनस्पतिकायिकाः। तथा हि मूलजा आर्द्रकहरिद्राप्रभृतयः ! अग्रजा आयकोदिश्च ( ? ) प्रभृतयः । पर्वजा देवनालेखुवेत्रादयः । कन्दजाः पलाण्डुसूरणादयः। स्कन्धजाः सल्लकीकण्टकपलाशादयः । बीजजाः शालिगोधू गदयः। समूच्छिमाः । नियतब जाभावे स्वयोग्यसुद्गलैनिष्पन्न शरीराः । उक्तं च -मूलगपोरवीजा कंदा तह खदबीजबीनाहा । संतुच्छमा य भणिया पत्तेया गंतकाया य ॥ १७ ॥ आमगोरमसंयुक्त विदा प्रायशोऽजत्रम्। वर्षास्वदलितं चात्र पत्रशाकंच नाहरेत् ॥ १८ ॥ टीका-नाहरेत् न भक्षयेद्दयापरः। किं तत, द्विदलं मुद्रापदिधान्यं । किंविशिष्टं, आमेत्यादि-आमेनानमिकिन गोरसेन क्षीरेण दध्ना अक्वाथतक्षीरादिसम्भतेन तक्रेण च सम्पृक्तं मीलितं । तद्धि सूक्ष्मबहुलजन्त्वाश्रितमागमे श्रयते । तथा नाहरेत् । किं तत्, द्विदलं । किंविशिष्टं, अनवं पुराण । कथं, प्रायशः पायोग्रहणा-पुराणस्यापि चिःकालकृष्णीभूतकुलित्थादेरदृष्टजन्तुसम्मूर्छ गप्रतिषेधः । तथा नाहरेत् । कि तत्, द्विदलं। किविशिष्टं, अदलिनमकृतद्विध भावं । कदा. वर्वासु प्रावृषि हि मुद्गादीनामन्तः प्ररोहस्यायुर्वेदे प्रांसद्धत्वात् त्रससम्मूछेनस्य च दृष्टत्वेन सम्भाव्यमानत्वादभोज्यत्वं । एतेन रूढानामपि तेषां निषेध उक्तः म्यात् । तथा नाहरेत् । किं तत्, पत्रशाकं पत्ररूपं हरीतकं न तु फलादिरूपं । तत्र तत्परजन्तुभूयिष्ठत्वात् । कदा, वर्षासु तदा त्रसस्थाव संसक्तिबहुलत्वात्ात्रशाकस्पाल्पफलत्वाच॥ १८ ॥ एतद्रतस्य विशेषादानृशंस्यसिद्ध्यात्सम गदिशति भोगोपभोगकृशत्कृशीकृतधनस्पृहः । धनाय कोशालादिक्रियाः क्रूगः करोति कः ॥ १९ ॥ टीका -कः करोति न कोऽप विदवाती यर्थः। किं विशिष्टः, कृशीकृतधनम्पृहः सलीकृतदविण मिरूषः। कस्पात्. भोगोपगोकगनाद भोगोपभोगयोविवेकालेनाल्पोकरणात् । काः कोशालादिक्रियाः तलारबन्दिपाल.
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy