________________
पंचमोध्यायः।
१२९
टीका-मतं सम्मतं सुरीणां । किं तत् , अनर्थदण्डव्रतं । किं तत्, तत्त्यागस्तम्यानर्थदण्डस्य वर्जन । य. किं, योऽनर्थदण्डः । किं, पीडा पीडनं । केषां, अङ्गिनां त्रसस्थाव जीवानां । कैः, पापोपदेशाद्यः पापोपदेशहिंसादानदुःश्रुत्यपध्यानप्रमादचर्याख्यापारैः । कथं, विना। कस्मात्, देहाद्यर्थात् स्वस्य स्वकीयजनानां वा शरीरवाङ्मनःप्रयोजनात् ॥ ६ ॥ पापापदेशम्वरूपं तद्विरतिं चाह
पापोपदेशो यद्वाक्यं हिंसाकृष्यादिसंश्रयम् ।
तर्ज विभ्यो न तं दद्यान्नापि गोष्ठयां प्रसञ्जयेत् ।। ७ ।। टका-भवति । कोऽसौ, स पापोपदेशः ! यत्किं, यद्वाक्य । किवि शष्टं, हिंसाकृष्यादिसंश्रयं । हिंसा मृषावादादिभिः कृषिवाणिज्यादिभिश्च संश्रयः सम्बन्धो यस्य तत्तथोक्तं तद्विषयमित्यर्थः । हिंसाद्यारम्भति पाठे तु हिंसादिधाना आरम्भा उपक्रमा इति व्याख्येयं । न दद्यात मृगास्तोयाशयमायाताः किमुपविष्टास्तिष्ठतेत्यादिरूपेण न सम्पादयेत् । कोऽसौ, अनर्थदण्डवतार्थी । कं, तं पापोपदेशं । केभ्यः, तज्जीविभ्यः व्याधवञ्चकचोरादिभ्यः कृषीवलकिरातादिभ्यश्च । नापि प्रसञ्जयेत् पुनः पुनः प्रवर्तयेत् कथान्तरसम्बन्धे वा नावतारयेत् । कं, तं । कस्यां, गोष्ठ्यां सङ्कथायाम् ॥७॥ हिंसोपकरणदानपरिहारमाह
हिंसादानं विषास्त्रादिहिंसाङ्गस्पर्शनं त्यजेत् ।
पाकाद्यर्थं च नाग्न्यादि दाक्षिण्याविषयेऽपयेत् ॥ ८ ॥ टीका त्यजेन्न कुर्यादनर्थदण्डव्रतार्थी । किं तत् , हिंसोपकरणानां दानं हिंसादानं । मयूरव्यंसकत्वात्समासः । तदेव व्याचष्ट विषास्त्रेत्यादिना विषास्वादीनां गरलपहरणहलशक टकुशिकुद्दाल दीनां हिंसांगानां प्राणिवधसाधनानां स्पर्शनं दानं विषास्त्रादिहिंसागस्पर्शनं । न चार्पयेत् नापि ढौकयेदसौ।